________________
५०. वाहिमवणेइ भावे, कुणइ अमावे तयं तु पढमति ।
बिइअमवणेह न कुणइ, तइयं तु रसायणं होइ । एव एसो कप्पो दोसा-भावेऽवि कज्जमाणो म। सुन्दरभावामओ खलु, चारित्तरसायणं होई ॥ एवं कप्पविभागो, तइओसहनायो मुणेयब्वो।
भावत्यजुओ इत्थ उ, सव्वत्यवि कारणं एवं ॥ -कल्पसमर्थनम् गा० ३१-३२-३३, १०३ ५१. पुरिमचरिमाणकप्पो, मंगलं वदमाणतित्यम्मि । इह परिकहिया जिणगणहराइयेरावलिचरितं ।।
-पयूषणाकल्पार्थ बोधिनी टीका में उदधृत १०११ १२. भाचारात्तपसाकल्पः, कल्पः कल्पद्रु रीप्सिते ।
कल्पो रसायनं सम्यक, कल्पस्तस्वार्थदीपकः ।। -कल्पसमर्थनम्, कल्प महिमा इलोक १ १० ३ ८३. एगग्गवित्ता जिणसासम्मि, पभावणा पूअपरायणा जे।
तिसत्तवारं निसणंति कप्पं, भवन्नवं ते लहुसा तरति ॥ -कल्पसमर्थनम् कल्पमहिमा गा०४५०३ ८४. उसराध्ययन अध्य० २९ पृ०६ २५. उत्तराध्ययन अ० २६ प्रपन १४