________________
६. बाबेलुक्को धम्मो पुरिमस्स य पच्छिमस्स य जिस ।
मज्झिमगाण जिणाणं होइ सचेलो अबेलो य॥ -कल्पसमर्थन गाथा ३, पृ० १ १०. "बालकक" ति आचेलक्यं (अचेलकत्वं) वस्त्र रहितत्त्वं, तत्र प्रथमान्तिमजिनतीर्थे सर्वेषां साधूनां
श्वेतमानीपेतजीर्णप्रायतुच्छ (अल्पमूल्य) वस्त्रधारित्वेनाचेलकत्वं । -कल्पार्थ बोधिनी पृ० १ ११. अचेलगो य जो धम्मो, जो इमो संतस्तरो।
देसिओ वद्धमाणेण, पासेण य महामुणी ।। एगकज्जपवन्नाणं, विसेसे किन्नु कारण । लिंगे दुविहे मेहावी, कहं विप्पच्चओ न ते ?
---उत्तरा० अ० २३, गा० २६॥३. १२. उत्तराध्ययन अध्य० २३, गा० ३१-३२-३३ १३. सव्वे वि एग दूसेण णिग्गया जिणवरा चउवीसं-समवायाग १३. A (क) जम्बूद्वीप प्रज्ञप्ति
(ख) कल्पसूत्र (ग) तहवि गहिएगवत्था, सवत्थतित्थोबए सणत्यति । अभिनिक्खमंति सब्बे, तम्मि तुएऽचेलया होति ।।
-विशेषावश्यक भाष्य गा० २५८३ १०३०७ द्वि० भा० (घ) त्रिषष्टिशलाकापुरुष चरित्र देखें १४. जो चेविमेण वत्येण पिहिस्सामि तंसि हेमंते से पारए आवकहाए, एयं खु अणुधम्मिय तस्स संवच्छरं साहियं मासं जं न रिक्कासि बत्यगं भगवं अचेलए तो चाइ तं वोसिज्ज वत्थमणगारे ।
-आचाराग १११ १५. (क) भगवती सूत्र शतक ८, उद्दे० ८, पृ० १६१
(ख) उत्तराध्ययन अध्ययन-२ (ग) समवायाङ्ग २२,
(घ) तत्त्वार्थ सूत्र ३० ६ सूत्र०६ १६. (क) उत्तराध्ययन अ० २, गा० १२-१३
(ख) प्रवचन सारोदार वृत्ति पत्र १९३ १७. (क) उद्दिस्स कज्जइ तं उद्देसियं, साधुनिमित्तं आरंभो ति वुत्तं भवति ।
-दशवकालिक, जिनदास चूणि पृ० १११ (ख) उद्देसितं जं उद्दिस्सं कज्जति
-दशवकालिक, अगस्त्यसिंह चूणि । (ग) 'उद्देसियं' ति उद्देशनं सावाद्याश्रित्यदानारम्भस्येत्युद्देशः तत्र भवमोदेशिकं ।
-पर्वकालिक, हारिभद्रीया टीका ५० ११६ १८. दशवकालिक अ० ५॥११५१-५२ १६. (क) संघादुद्देसेणं ओघाइहिं, समणाइ अहिगच्च ।
कडमिह सव्वेसि थिय न कप्पई पुरिमचरिमाणं ॥