SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ कर्माहितमिह चात्र चाधमतमो नरः समारभते इहफलमेव त्वधमो विमध्यमस्तूभयकलार्यम् ।। ४ परलोकहितायैव प्रवर्तते मध्यमः क्रियायु सदा मोक्षायैव तु घटते विशिष्टमतिरुत्तमः पुरुषः ॥ ५ यस्तु कृतार्थोऽप्युत्तममवाप्य धर्म परेभ्य उपदिशति नित्यं स उत्तमेभ्योऽप्युत्तम इति पूज्यतम एव ।। ६ तस्मादहति पूजापहनेवोत्तमोत्तपो लोके देवर्षि नरेन्द्रेभ्यः पूज्येभ्योऽप्यन्यसवानाम् ।। ७ अभ्यर्चनादहतां मनःप्रसादस्ततः समाधिश्च तस्मादपि निःश्रेयसमतो हि तत्पूजन न्याय्यम् ॥ ८ तीर्थप्रवर्तनफलं यत्रोक्तं कर्म तीर्थकरनाम तस्यादयास्कृतार्थोऽव्यहस्तीर्य प्रवर्तयति ॥ ९ तत्स्वाभाव्यादेव प्रकाशयति भास्करो यथा लोकम् । तीर्थप्रवर्तनाय प्रवर्तते तार्यकर एवम् ॥ १० જે પુરૂષ સમ્પન્ન વડે શુદ્ધ એવા જ્ઞાન અને વિરતિને Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035312
Book TitleVitrag Stotranu Bhashantar tatha Tattvarthadhigam Sutra
Original Sutra AuthorHemchandracharya, Umaswamti, Umaswami
AuthorPurushottam Jaymalbhai
PublisherPurushottam Jaymalbhai
Publication Year1921
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy