SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ १:ध्ययन २, ai 13, पानु ८3 में [१सम्यवज्ञानशीलानि, तपश्चतीह सिद्धये। तेषामुपग्रहार्थाय, स्मृतं चीवरधारणम् ॥ १॥ जटी कूर्ची शिखी मुण्डी, चीवरी नन एव च । तप्यत्रापि तपः कष्ट, मौढयाद्धि सोन सिदयति ॥२॥ सम्यग्बानी दयावांस्तु, ध्यानी यरतप्यते तपः। नग्रश्चीवरधारी वा, स सियति महामुनिः॥३॥ इति वाचकवचनम् २ मध्ययन २, xals १३, पानु ८५ मा (८) - उक्तं च वाचकैःशीतवातातपैदेश-मेशकैश्चापि खेदितः। मा सम्यस्वादिष ध्यानं, न सम्यक संविधास्यति ॥१॥ ययन ४ पृष्ट १८० (२) "मूरिभिस्तम्-" धर्पोपकरणमेवैतत्, न तु परिग्रहस्तथा ॥ अन्तवो बहवस्सन्ति,दुर्दी मांसचक्षुषाम् । तेभ्यः स्तं दयार्थ त. रजोहरणधारणम ॥१॥ आसने शयने स्थाने, निक्षेपे ग्रहणे तथा। गात्रसकोचने चेष्टं, तेन पूर्व प्रमार्जनम्.१.२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035312
Book TitleVitrag Stotranu Bhashantar tatha Tattvarthadhigam Sutra
Original Sutra AuthorHemchandracharya, Umaswamti, Umaswami
AuthorPurushottam Jaymalbhai
PublisherPurushottam Jaymalbhai
Publication Year1921
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy