SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ક્ષેત્રની મર્યાદા નીચે પ્રમાણે હતી. ___ "कप्पइ निग्गंथाण वा निग्गंथीण वा पुरथिमेणं जाव अंगमगहाओ एचए, दक्खिणेणं जाव कोसम्बीओ, पञ्चत्थिमेणं जाव थूणाविसयाओ, उत्तरेण जाव कुणालाविसयाओ एतए । एताव ताव कप्पइ । एताव ताव आरिए खेते । णो से कप्पइ एत्तो बाहिं । तेण परं जत्थ नाण-दसण चरित्ताई उस्सपंति त्ति बेमि ॥५०॥ -बृहत्कल्पसूत्रवृत्तिसहित, विभाग ३, पृष्ठ ९०५-६, अस्य व्याख्या-कल्पते निग्रन्थानां वा निग्रन्थीनां पूर्वस्यां दिशि यावदङ्ग-मगधान् । एतुं' विहर्तुम् । अङ्गा नाम चम्पापतिबद्धो जनपदः। मगधा राजगृहप्रतिबद्धो देशः । दक्षिणस्यां दिशि यावत् कौशाम्बीमेतुम् । प्रतीच्यां दिशि स्थूणाविषयं यावदेतुम् । उत्तरस्यां दिशि कुणालाविषयं यावदेतुम् । सूत्रे पूर्वदक्षिणादिपदेभ्यस्तृतीयानिर्देशो लिङ्गव्यत्ययश्च प्राकतत्वात् । एतावत् तावत् क्षेत्रमवधीकृत्य विह कल्पते । कुतः । इत्याह एतावत् तावद् यस्मादाय क्षेत्रम् । नो "से" तस्य निर्ग्रन्थस्य निग्रन्ध्या वा कल्पते ' अतः' एवं विधाद् आर्यक्षेत्राद् बहिर्विहर्तुम् । “ ततः परं" बहिर्देशेषु अपि सम्प्रतिनृपतिकालादारभ्य यत्र ज्ञान-दर्शन-चारित्राणि 'उत्सपंन्ति' स्फातिमासादयन्ति तत्र विहर्त्तव्यम् । ' इति' परिसमाप्तौ । ब्रवीमि इति तीर्थकर-गणधरोपदेशेन, न तु स्वमनीषिकयेति सूत्रार्थः । -बृहत्कल्पसूत्रवृत्तिसहित विभाग ३, पृष्ठ ९०७, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035295
Book TitleVaishali
Original Sutra AuthorN/A
AuthorVijayendrasuri
PublisherKashinath Sarak
Publication Year1958
Total Pages170
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy