SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ वैद्य-सार रवियामं पचेयनादूचं भांडगतं भवेत् । तच्चूर्ण रूपिणं सूतं समादाय पुनस्ततः ॥४॥ नवसारं क्षिपेत् साधनिष्कमानं ततः पुनः । प्रथमं नवसारं तु चूर्णयित्वाथ भस्मकं ॥५॥ विचूर्ण्य मेलनं कृत्वा काचकूप्यां प्रपूरयेत्। कूपीद्वारं तु बन्नीयात् खट्या सूत्रेण बंधयेत् ॥६॥ द्वारं विहाय संपूर्य मृदा सम्यक प्रलेपयेत् । हंड्यामथ च वालुक्या चतुरङ्गलमात्रकम् ॥७॥ प्रपूर्य कूपिमूर्धानमूर्ध्व कृत्वा तिपेदथ । शेषं वालुकयापूर्य चतुरङ्गलसंमितं ॥८॥ ऊर्ध्वदेशं शरावेण समाच्छाद्याथ लेपयेत् । .. संधि मृदा गुढं यत्नाच्वुल्ल्यामारोप्य यंत्रकम् ॥९॥ दिवारानं पचेद्धीमान् चाग्नौ तत्क्रमवर्द्धनात् । ज्वालयेन्निनिमेषेण पारदं च परिक्षयेत् ॥१०॥ गुढं कर्पूररूपेण रसः कर्पूरतां व्रजेत् । मेहानां विशति हन्यात् चतुराशीतिवातजान् ॥११॥ . स्फोटं श्वासं च कासं च पांडु प्लोहं हलीमकम् । संधिशोफे तीणबले संधिवाते कफग्रहे ॥१२॥ अर्दिते पक्षघाते च हनुवाते गलग्रहे। चित्तभ्रमे भग्नकामे निःप्रतीते तुनीहते ॥१३॥ श्वेतकुष्ठे दगुरोगे प्रदातव्यं भिषग्वरैः। गंजामात्रमिदं खादेत् शर्करामधुनाथवा ॥१४॥ दुग्धं सेव्यं दिने तस्मात् द्राक्षाखरकं तथा। नारंग नारिकेलं च कदलीफलकं तथा ॥१५॥ तक्रसारः प्रदातव्यः रसे च कुपिते तथा । योगोऽयं प्रयुक्तः स्यात् पूज्यपादेन स्वामिना ॥१६॥ टीका-शुद्ध पारा ८ तोला लेकर तैयार रक्खे, फिर सेंधा नमक और फिटकरी दोनों को शुद्ध कर कम से ८ तोला और १६ तोला लेकर दोनों चूर्ण कर जंबीरी नींबू के रस में मर्दन कर लुगदी बनावे और फिर उस लुगदी में उस पारे को मिला देवे; फिर एक पक्की हांडी में कपड़मिट्टो करके उसके भीतर उस लुगदो को रख कर ऊपर एक सरावा दाँक कर Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035294
Book TitleVaidyasara
Original Sutra AuthorN/A
AuthorSatyandhar Jain
PublisherJain Siddhant Bhavan
Publication Year1942
Total Pages132
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy