SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ $ * *- *-*-*-* -*-*-*-*-*-*-**-*-*-*-*-*-*-*-*-*-* ३०६ ॥ श्रीशारदाम्बा विजयतेतराम् ॥ श्रीद्वारका शारदापीठाधीश्वर जा. नं जगद्गुरु शङ्कराचार्य श्रीशान्त्यानन्दसरस्वती संस्था न – द्वार का. श्री ११०८ श्रीमत्परमहंसपरिव्राजकाचार्यवर्यपदवाक्यप्रमाणपारावार पारीणयमनियमासनप्राणायामप्रत्याहारधारणाभ्यानसमाध्यष्टाङ्गयोगानुष्ठाननिष्ठतपश्चर्याचरणचक्रवर्त्यनाद्यविच्छिन्नगुरुपरंपराप्राप्तषण्मतस्थापनाचार्यसाङ्ख्यत्रयप्रतिपादक वैदिकमार्गप्रवर्तक निखिलनिगमागमसारहृदय श्रीमत्सुधन्वनः साम्राज्य प्रतिष्ठापनाचार्य श्रीमद्राजाधिराज गुरुभूमण्डलाचार्य चातुर्वर्ण्यशिक्षक गोमतीतीरवास श्रीमद् द्वारकापुरवाराधीश्वरपश्चिमानाय श्रीमच्छारदापीठाधीश्वर श्रीमन्माधवतीर्थस्वामिपदसरोरुहभ्रमरायमाण श्रीमद् द्वारवाशारदापीठाधीश्वर श्रीमच्छान्त्यानन्दसरस्वतीस्वामिभिः स्वस्तिश्री राजनगर वास्तव्य भट्टोपा माणेकलालतनुजात वृन्दावनशर्मणः प्रति प्रत्यग्ब्रह्मक्यानुसन्धाननियतनारायणस्मरणसंसूचिताशिषः समुलसंतुतराम् श्रीमज्जगद्गुरूणां महेश्वरापरावतारश्रीमच्छङ्करभगवत्पूज्यपादाचार्याणामादिमेकान्तिकस्थान द्वारकास्थ श्रीमच्छारदापीठ गोचराभक्तिरनवधिक श्रेयोनिदानमितिसार्वजनीनमेतत् साम्प्रतम्:-अस्मत्पूर्वाचार्यसन्निबद्धवर्णाश्रमधर्ममर्यादासंरक्षणे बद्धपरिकराणां भवतां प्रौढगुणग्रामयशोविशेषसमृद्धामुदन्तपरम्परामनवरतमनुसन्दधानाः प्रमुदितान्तःकरणावयं भवद्भयः ज्योतिर्विद्भषणः इति सत्पदवी सम्प्रयच्छामः ॥ इदं च श्रीद्वारकाधीशशारदाम्बा चन्द्रमौलीश्वरप्रसादरूपं सत्पदं सुवर्ण रत्नमीव स्वनाम्ना संयोजितं भवद्भिर्यलेन संरक्षणीयमिति शिवम् ॥ श्रीचरणानामाज्ञया श्रीमच्छङ्करभगवत्पूज्यपादाचार्याणा मवतारशकाब्दाः २३९२ । विक्रम संवत् १९७८वद्यरत्न भाईशङ्कर छगनलाल शर्मा फाल्गुन शुक्ल ७ भानुवासरे सर्वाधिकारी. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035282
Book TitleTajiksara Sangraha
Original Sutra AuthorN/A
AuthorVrundavan Maneklal Joshi
PublisherVrundavan Maneklal Joshi
Publication Year1932
Total Pages224
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy