________________
૩૯-પતિસ્તોત્ર
नम: कान्ताय भत्रे च शिवचन्द्रस्वरूपिणे ।
नमः शान्ताय दान्ताय सर्वदेवाश्रयाय च ॥ १ ॥ શિવ અને ચંદ્ર સ્વરૂપ કાત-ભતોને નમસ્કાર છે. શાંત, દાંત અને સર્વ દેવના આશ્રયરૂપ પતિને નમસ્કાર હે. (૧)
नमो ब्रह्मस्वरूपाय सतीप्राणपराय च । नमस्याय च पूज्याय हृदाधाराय ते नमः ॥२॥ બ્રહ્મરૂપ, સતીના પરમ પ્રાણરૂપ, નમસ્કાર કરવા યોગ્ય, પૂજ્ય અને હદયના આધાર એવા તમને નમસ્કાર હો.(૨)
पञ्चप्राणाधिदेवाय चक्षुषस्तारकाय च ।
ज्ञानाधाराय पत्नीनां परमानंददायिने ॥ ३ ॥ પાંચ પ્રાણના અધિદેવ, આંખની કીકીરૂપ, જ્ઞાનના આધારરૂપ અને પત્નીને પરમ આનંદ આપનારા તમને-પતિને નમસ્કાર હો.(૩)
पतिब्रह्मा पतिर्विष्णुः पतिरेव महेश्वरः।
पतिश्च निर्गुणाधारब्रह्मरूपो नमोऽस्तुते ॥४॥ પતિજ બ્રહ્મા, વિષ્ણુ અને મહેશ્વર છે. એજ નિર્ગુણ અને સવાં. पार प्र३५ , ते नमः४।२ हे. (४)
क्षमस्व भगवन् दोषं ज्ञानाज्ञानकृतश्च यत् । ‘पत्नीवन्धो दयासिन्धो दासीदोषं क्षमस्व च ॥५॥
हे भगवन् ! Mणे-साए रेसा (भा२) म५२राधने क्षमा ४१. है पत्नीना भित्र! यासागर ! हसीना पने क्षमा ४३१. (५)
इदं स्तोत्रं महापुण्यं सृष्टयादौ पद्मया कृतम् । सरस्वत्या च धरया गंगया च पुरातनम् ॥ ६ ॥
सावित्र्या च कृतं पूर्व ब्रह्मणे चापि नित्यशः । . पार्वत्या च कृतं भक्त्या कैलासे शंकराय च ॥७॥
मुनीनाञ्च सुराणाश्च पत्नीभिश्च कृतं पुरा । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com