SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ૩૯-પતિસ્તોત્ર नम: कान्ताय भत्रे च शिवचन्द्रस्वरूपिणे । नमः शान्ताय दान्ताय सर्वदेवाश्रयाय च ॥ १ ॥ શિવ અને ચંદ્ર સ્વરૂપ કાત-ભતોને નમસ્કાર છે. શાંત, દાંત અને સર્વ દેવના આશ્રયરૂપ પતિને નમસ્કાર હે. (૧) नमो ब्रह्मस्वरूपाय सतीप्राणपराय च । नमस्याय च पूज्याय हृदाधाराय ते नमः ॥२॥ બ્રહ્મરૂપ, સતીના પરમ પ્રાણરૂપ, નમસ્કાર કરવા યોગ્ય, પૂજ્ય અને હદયના આધાર એવા તમને નમસ્કાર હો.(૨) पञ्चप्राणाधिदेवाय चक्षुषस्तारकाय च । ज्ञानाधाराय पत्नीनां परमानंददायिने ॥ ३ ॥ પાંચ પ્રાણના અધિદેવ, આંખની કીકીરૂપ, જ્ઞાનના આધારરૂપ અને પત્નીને પરમ આનંદ આપનારા તમને-પતિને નમસ્કાર હો.(૩) पतिब्रह्मा पतिर्विष्णुः पतिरेव महेश्वरः। पतिश्च निर्गुणाधारब्रह्मरूपो नमोऽस्तुते ॥४॥ પતિજ બ્રહ્મા, વિષ્ણુ અને મહેશ્વર છે. એજ નિર્ગુણ અને સવાં. पार प्र३५ , ते नमः४।२ हे. (४) क्षमस्व भगवन् दोषं ज्ञानाज्ञानकृतश्च यत् । ‘पत्नीवन्धो दयासिन्धो दासीदोषं क्षमस्व च ॥५॥ हे भगवन् ! Mणे-साए रेसा (भा२) म५२राधने क्षमा ४१. है पत्नीना भित्र! यासागर ! हसीना पने क्षमा ४३१. (५) इदं स्तोत्रं महापुण्यं सृष्टयादौ पद्मया कृतम् । सरस्वत्या च धरया गंगया च पुरातनम् ॥ ६ ॥ सावित्र्या च कृतं पूर्व ब्रह्मणे चापि नित्यशः । . पार्वत्या च कृतं भक्त्या कैलासे शंकराय च ॥७॥ मुनीनाञ्च सुराणाश्च पत्नीभिश्च कृतं पुरा । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035269
Book TitleShubh Sangraha Part 01
Original Sutra AuthorN/A
AuthorAkhandanand Bhikshu
PublisherSastu Sahitya Vardhak Karyalay
Publication Year1928
Total Pages198
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy