SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १५० શુભસંગ્રહ-ભાગ ૧ લે पित्तकृत् कफवातघ्नः सुरस: पूतिगन्धनुत् ।। (चरक) અર્થ-તુલસીનાં પાન ખાંસી, વિષવિકાર, શ્વાસ તથા પાર્શ્વથળને નાશ કરે છે. વળી તે પિત્તકારક, કફ અને વાયુનો નાશ કરનાર તથા दुर्गधनाश छे.. कफानिलविनिःश्वासकासीदौर्गध्यनाशनः। पित्तकृत्पार्श्वशूलनः सुरस: समुदाहृत ॥ (सुश्रुत) सर्थ-तुलसी ४५, वायु, विष, श्वास, मांसी सन धान नाश કરે છે. તે પિત્તકારક છે અને પડખાના શળને દૂર કરે છે. तुलसी कटुका तिता हृद्योष्णा दाहपित्तकृत् । दीपनी कृष्ट कृच्छास पार्श्वरुक्कफवातजित् ॥ અન્યત્ર પણ કહ્યું છે કે – श्वेता च कृष्णा तुलसी तिक्तं कटूप्णो कथ्यते । दाहपित्तकरी हृद्यातुवरा ह्यग्निदीपिका ॥ लध्वी वातकफश्वासकासहिक्का:क्रमाजयेत् । वान्तिदोगध्यकुष्टानि पार्श्वशूलविषापहा ॥ मूत्रकृच्छं रक्तदोषं भूतबाधां च नाशयेत् । शूलज्वरं च हिकां च नाशयेदितिकीर्तिता ॥ सर्थ-स३६ सने आणा तुससी तामी, ४३वी, गरम, तीक्ष्ण, દાહજનક, પિત્તકારક, હૃદયને હિતકારી, અગ્નિદીપક, હલકી તથા વાત, ७६, श्वास, मांसी, &ि, भि, Gटी, दुध, १८, पावश तथा વિષને નાશ કરનાર; અને મૂત્રકૃચ્છ, રકતદેવ, ભૂતબાધા, શૂળ, જવર અને હેડકીને દૂર કરનારી છે. अस्थिजस्थ कीलासस्य तनूजस्य च यत्वाच । दूश्या कृतस्य ब्रह्मणा लक्ष्मश्वासमनीनशत् ॥ सरूपकृत्त्व औषधे सासरूपमिदं कृधि । श्यामा सरूपकरणी पृथिव्या अत्यद्भुता ॥ इदमूषु प्रसाधय पुनारूपिणा कल्पय । (अथर्व) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035269
Book TitleShubh Sangraha Part 01
Original Sutra AuthorN/A
AuthorAkhandanand Bhikshu
PublisherSastu Sahitya Vardhak Karyalay
Publication Year1928
Total Pages198
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy