________________
गुरुवर्यस्तवः
'येषां प्रतापसवितुः करसंभरेण, नाशं परैति कुमतेर्निविडान्धकारः । तेषां पदौ सुभगताकलितौ च वन्दे, नैपुण्यभाजवरसागरसद्गुरूणाम् ॥१॥
जवरसागरगौतमसागरा, भवसमुद्रतरीसदृशाश्च ये। भविकतामरसप्रतिबोधने, उपमया सततं रविसंनिभाः ॥२॥ तरन्ति पूरूषा यथा, सुनावयोदधिं लधु । भवार्णवे सदैव तु, तथा जवेरसागरैः ॥१॥ श्रीविक्रमस्य नृपतेस्तु जवेरवाधियोगाङ्गवेदनिधिचन्द्रमितं हि वर्षे । मार्गस्य शुक्लवरपक्षनिवर्तमाने, एकादशीसुदिवसे त्रिदिवं जगाम ॥४॥
स्व० आगमोद्धारकः ।
१ बालयकाले आगमोद्धारककृतोऽयं प्रारम्भिकस्तवः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com