SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ॥ गीतार्थसूरये नमः ॥ ॐ श्रीआगमोडारक-स्तवः ॥ [ अनुष्टुवछन्दः ] श्रीमत्पावं 'सदापाच, नत्वा ध्यात्वा च सद्गुरुन् । प्रकुर्वे भक्तिप्रोऽहमागमोद्धारकस्तवम् ॥ १ ॥ [उपजातिच्छन्दः] सदिभः प्रशस्येन सुधर्मभाजा, जैनागमज्योतिसमर्थन सत् । । कृतं सदाराद्धश्रुतेन येन, जीयात्स 'आनन्दसूरीश्वरेन्दुः ॥२॥ [वसन्ततिलकाछन्दः ] शैलाणराजमनसि श्रुतधर्मतुष्ट्या. हिंसानिषेधविधिना कृतधर्मपुष्टिम् । गीतार्थहेमनिकषं श्रुतसारमुष्टि'मानन्दसागरगुरु' नुत "मुक्तरुष्टिम् ॥३॥ [मन्दाकान्ताछन्दः ] स्वस्तिकाराविबुधमहिताध्यात्मतत्त्वात्प्रकृष्टे, धर्मार्थश्रीन्द्रियसुखभरे 'भारते' भारतेऽस्ति । "जैनेन्द्राक्षाप्राहतविधया रानमानो वदान्यः, श्रीधीप्राज्यः प्रथितमहिमा 'गूर्जरत्रा'ख्यदेश: ॥४॥ तस्यापाचेऽधरितधनदश्रेष्ठिधमिष्ठकोणे, शोभाभासे सुगुणबहुले मण्डले 'खेटका'ख्ये । १ मध्यमपदलोपिसमासोऽत्र ज्ञेयः । २ सत्-सम्यक् आराद्धं श्रुतं येनेति विग्रहः। ३ अमारिपटहार्थपरकोऽयं शब्दः। ४ सारसंचयार्थपरकोऽयं शब्दः । ५ क्रोधवाची शब्दोऽयम् । ६ धर्मस्याथै श्रीः इन्द्रियाणि सुखभरच यस्य (देशस्य) इति विग्रहोऽत्र बोध्यः । ७ जनेन्द्राज्ञायाः अप्रहतत्वरूपप्रकारेणेत्यर्थः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035268
Book TitleShrut Upasna Yane Sahitya Seva
Original Sutra AuthorN/A
AuthorRamanlal Jaychand Shah
PublisherRamanlal Jaychand Shah
Publication Year1960
Total Pages258
LanguageGujarati
ClassificationBook_Gujarati
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy