________________
१२०] संक्षिप्त जैन इतिहास ।
(३) जस्स नत्थि ममायितं ( आसू० १-२-६-४ )= -यम्स नत्थि ममायितं ( सुनि० ९५०) ।
(४) उक्कुच्चग-वञ्चग, माया, नियढि, कूढ, कवठ, साइ, सम्पयोग बहुता (सूप० २-२, २९ वां सूत्र )=३ कोतन वंचन, निकति, साचियोग....(दीनि० १-१-१०)।
(५) पुवुट्टई पच्छाणिवाती ( आसू० १-५-२३) पुव्वुट्ठाई पच्छानिपाती।
(६) इच्चत्थं गढे लोए (आसू० १-५-२३) एत्थ गत्तितो लोको।
(७) उट्टे अहे तिरियं दिसासु ( आसू० १-८-१८)= उद्धं अधो च तिरियं च ( सुनि० १५५)।
(८) आहारोवचैया देह। (आसू० १-८-३-५)=सरीणं आहारोवैयं आहारोपचितो देहो ।
(९) अहुणा पव्वजितो (आसू० १--९--१-१) अचिरम्पबजितो।
(१०) मायण्णे असणपाणस्त (आसू० १--९.-१-२०) =मत्तञ्जू हाहि भोजने।
(११) गामे वा अदु वा रण्णे ( आसू० १--८--८--७)= गामे वा यदि वाऽरण्णे। ( सुनि० ११९) इत्यादि वाक्योंके अतिरिक्त अनेक शब्द भी समान हैं । यथाः
“ सयणासण-(पाली) सेनाससन, लूह-लुख, सेह-सेख, वुसीमउ= वुसीमतो, णीवारा निवाप, मच्चिय मच्चा या मातिया, भूइपण्णेShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com