SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ६८ रेवती-दान-समालोचना वृत्तिकाराशयात्तस्मिन्, कुक्कुटोऽपि प्रवर्तते । स्वस्तिकस्योपयोगेऽपि, माँसशब्दो निरर्थकः ॥४६॥ शाल्मलेः फलवत्त्वे:पि, नात्र तस्योपयुक्तता । मातुलुङ्ग तु सार्थक्य, सर्वथाऽतस्तदाश्रयः ॥४७॥ त्रिभिः कुलकम् । कुक्कुट इति–'कुक्कुडमंसए' इत्यत्रार्षकुक्कुडशब्दस्य संस्कृतच्छाया कुक्कुट इति भवति । कुक्कुटशब्दस्यानेकार्थकत्वेऽपि शाकवृक्षाद्यर्थकत्वमत्रोपयुक्तमिति तदेव दर्शयति । कुक्कुट इति कुक्कुटेत्याकारकः शब्दः सुनिषण्णाख्ये स्वस्तिकाभिधेशाके व्यञ्जनोपयोगिवनस्पतिविशेषे शाल्मलिपादपे-शाल्मलिनामख्याते वृक्षे वर्तते इति शेषः । तथाहि-वैद्यकशब्दसिन्धौ २५९ पृष्ठे । "कुक्कुटः-(कः)। पुं.। सुनिषण्णशाके । भा. पू. १ भ. शाकव.। सुण सुणा रानमाठ इति कोङ्कणे । शाल्मलि वृक्षे।" कैयदेव निघण्टौ १४६ पृष्ठे"१६५ सुनिषण्णाकः (शितिवार) (हिं) शिरीारी, चौपातया Marsilea Quadrifolia A four-leaved aquatic hot- (बं) शुषुनिशाक. (म) करडू herb । (गु.) उटीगण, चतुष्पत्री Cool, diuretic and astrigent_j हरितक.क्षीत, मूत्रल, प्राही । सुनिषण्णः सूचीपत्रश्चतुष्पत्रो वितुनकः । श्रीवारकः सितिवारः स्वस्तिकः कुक्कुटः सितिः॥ . . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035225
Book TitleRevati Dan Samalochna
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherShwetambar Sthanakwasi Jain Vir Mandal
Publication Year1935
Total Pages112
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy