________________
६८
रेवती-दान-समालोचना वृत्तिकाराशयात्तस्मिन्, कुक्कुटोऽपि प्रवर्तते । स्वस्तिकस्योपयोगेऽपि, माँसशब्दो निरर्थकः ॥४६॥ शाल्मलेः फलवत्त्वे:पि, नात्र तस्योपयुक्तता । मातुलुङ्ग तु सार्थक्य, सर्वथाऽतस्तदाश्रयः ॥४७॥
त्रिभिः कुलकम् । कुक्कुट इति–'कुक्कुडमंसए' इत्यत्रार्षकुक्कुडशब्दस्य संस्कृतच्छाया कुक्कुट इति भवति । कुक्कुटशब्दस्यानेकार्थकत्वेऽपि शाकवृक्षाद्यर्थकत्वमत्रोपयुक्तमिति तदेव दर्शयति । कुक्कुट इति कुक्कुटेत्याकारकः शब्दः सुनिषण्णाख्ये स्वस्तिकाभिधेशाके व्यञ्जनोपयोगिवनस्पतिविशेषे शाल्मलिपादपे-शाल्मलिनामख्याते वृक्षे वर्तते इति शेषः । तथाहि-वैद्यकशब्दसिन्धौ २५९ पृष्ठे ।
"कुक्कुटः-(कः)। पुं.। सुनिषण्णशाके । भा. पू. १ भ. शाकव.। सुण सुणा रानमाठ इति कोङ्कणे । शाल्मलि वृक्षे।" कैयदेव निघण्टौ १४६ पृष्ठे"१६५ सुनिषण्णाकः (शितिवार)
(हिं) शिरीारी, चौपातया Marsilea Quadrifolia A four-leaved aquatic hot- (बं) शुषुनिशाक. (म) करडू herb
। (गु.) उटीगण, चतुष्पत्री Cool, diuretic and astrigent_j हरितक.क्षीत, मूत्रल, प्राही ।
सुनिषण्णः सूचीपत्रश्चतुष्पत्रो वितुनकः । श्रीवारकः सितिवारः स्वस्तिकः कुक्कुटः सितिः॥ . .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com