SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ रेवती-दान-समालोचना ~ ~ मज्जारशब्दार्थ:-- प्रज्ञापनापदे चाये, भगवत्येकविंशतौ । शतके वर्तते शब्दो, मज्जारेति वनस्पतौ ॥४१॥ अपरे वाहुरित्येतन् , मुखेनोक्ता विरालिका । वृत्तिकारेण सेवात्र, मज्जाराख्यवनस्पतिः ॥४२॥ प्रज्ञापनापदे इति-आद्य-प्रथमे प्रज्ञापनापदे-प्रज्ञापनाभिधोपाङ्गसूत्रस्य प्रकरणे च-पुनः । भगवत्येकविंशतौ-भगवतीनामकपञ्चमाङ्गसूत्रस्यैकविंशतितमे शतके मज्जारेति-मजारेत्याकारकः शब्दो वनस्पतौ--वनस्पत्यर्थे वर्तते-विद्यते । तथाहि-"अब्भसहवोयाणहरितगतंडुलेन्जगतणवत्थुलचोरगमज्जारपोइचिल्लिया..'इत्यादि (भग० आगमो० ८०२ पत्रे) तथैव प्रज्ञापना ( पन्नवणा) सूत्रे प्रथमपदे वृक्षाधिकारे "वत्थुलपोरगमज्जारपोइवल्लीयपालक्का..” (पद० १) ___अत्र वृत्तिकारेण स्वमुखेन मज्जारशब्दार्थो नोक्तः। किन्तु द्वितीयपक्षान्तर्गतस्य 'अन्येत्वाहुः-अपरे त्वाहु' रित्येतदवान्तरपक्ष. द्वयस्य मुखेन मज्जारशब्दस्य व्याख्या कृता। 'तथाहि-"अन्येस्वाहुः-मार्जारो-वायुविशेषस्तदुपशमनाय कृतं-संस्कृतं मार्जारकृतम्, अपरे त्वाहुः-मार्जारो-विरालिकाभिधानो वनस्पतिविशेषस्तेन कृतं-भावितं यत्तत्तथा ।" तत्र प्रथमावान्तरपक्षो मज्जारशब्दस्य वायुविशेषवाचकत्वं व्याख्याति द्वितीयस्तु विरालिकाभिधो चनस्पतिविशेषो मज्जारशब्दार्थ इति कथयति । अत्र या विरा. लिका वृत्तिकारण तन्मुखेनोक्ता सैव विरालिका-विडालिका अत्र Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035225
Book TitleRevati Dan Samalochna
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherShwetambar Sthanakwasi Jain Vir Mandal
Publication Year1935
Total Pages112
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy