SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २२ रेवती-दान-समालोचना .. .... निर्धाय यथाकथंचित् शास्त्रस्य-भगवत्यादिसूत्रस्यापि मासादिशब्दविशिष्टत्वात्-सदोषत्वं-दुष्टत्वं ख्यापयन्ति-प्रथयन्ति ।।१४।। वस्तुतस्तु स्वयं दुष्टः स्वदोषानेव परेष्वारोपयतीत्याहमिथ्याबुद्धविलासोऽयं, न सदसत्परीक्षणम् । पाण्यर्थो घटते नैव, प्रसंगेऽत्र कथञ्चन ।। १५ ॥ मिथ्याबुद्धरिति-अयं प्रलापः शास्त्रस्य दुष्टत्वख्यापनरूपः न सत्यासत्यपरीक्षात्मकः, किन्त्वयं मिथ्याबुद्धे-विपरीतदृष्टरेव विलासः परिणामः । मिथ्यामतिः सापेक्षवचनानां पर्यालोचनपूर्वकं नार्थ चिन्तयति। यदि सदसत्परीक्षा स्यात्तदा संगतम) विहायासंगतमर्थ न स्वीकुर्यात् । विवेकबुद्धिमांस्तु प्रकरणादिकं चिन्तयेत् । कः प्रसंगः, को दाता, को गृहीता, कस्मै गृह्यते, कीदृशं तस्य जीवनमिति सर्वमनुसंधायवार्थ कुर्यात् । सम्यग्दृष्ट्या वा शास्त्रदृष्ट्या चिन्त्यमानेऽस्मिन्प्रसंगे कथंचिदपि मार्जारादिशब्दानां प्राण्यर्थो-प्राणिमांसाद्यर्थों वा नैव घटते-युज्यत इत्यर्थः ॥ १५॥ कथं न घटत इत्याहनरकायुष्यहेतुत्वं, मांसाहारस्य दर्शितम् । स्थानांगादिषु सूत्रेषु, स्पष्टं श्रीमज्जिनेश्वरैः॥ १६ ॥ नरकायुष्यहेतुत्वमिति-प्रासुकैषणीयभोजिनां मुनीनां द्वे गती एव भवतः-मोक्षो वैमानिकदेवगतिश्च । तत्रापि श्रीShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035225
Book TitleRevati Dan Samalochna
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherShwetambar Sthanakwasi Jain Vir Mandal
Publication Year1935
Total Pages112
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy