________________
शुद्धक्रिया प्राचार से खरेतरे याने खरतरबिरुद धारक श्रीजिने. श्वरसूरिजी महाराज भूमंडल में प्रख्यात हुए । उनके पाटे जयतिहुश्रण स्तोत्र से श्रीस्थंभन पार्श्वनाथ प्रतिमा प्रगटकर्ता नवांगटीकाकार श्रीअभयदेवसरिजी महाराज खरतरगच्छ में महाप्रभाविक हुए, जिनसे खरतर नाम का गच्छ लोक में प्रतिष्ठा को प्राप्त हुआ । इत्यादि अधिकार लिखा है और श्रीप्रभावकचरित्र में भी लिखा है कि
जिनेश्वरस्ततः सूरिरऽपरो बुद्धिसागरः। नामभ्यां विश्रुतौ पूज्य, विहारे ऽनुमतौ तदा ॥१॥ ददे शिक्षेति तैः श्रीमत्, पत्तने चैत्यवासिभिः ॥ विघ्नं सुविहितानां स्यात्, तत्राऽवस्थानवारणात् ॥२॥ युवाभ्यामऽपनेतव्यं, शक्त्या बुद्धया च तत् किल ।। यदिदानीतने काले, नास्ति प्राज्ञो भवत्समः ॥ ३ ॥ अनुशास्ति प्रतीच्छाव, इत्युक्त्वा गुजरावनौ । विहरंतौ शनैः श्रीमत्पत्तनं प्रापतुर्मुदा ॥ ४ ॥ सद्रीतार्थपरीवारौ, तत्र भ्रांतौ गृहे गृहे ॥ विशुद्धोपाश्रयाऽलाभात्, वाचां सस्मरतुर्गुरोः ॥५॥ श्रीमान् दुर्लभराजाख्य स्तत्र चाऽऽसीद्विशां पतिः॥ गी:पतेरऽप्युपाध्यायो, नीतिविक्रमशिक्षणात् ॥ ६ ॥
इत्यादि उपर्युक्त भावार्थवाला अधिकार बहुत लिखा है तथा श्रीखरतरगच्छ की पट्टावली में भी लिखा है कि
__ तदा शास्त्राऽविरुद्धाऽऽचारदर्शनेन श्रीजिनेश्वरसूरिमुद्दिश्यअतिखरा एते इति दुर्लभराज्ञा प्रोक्तं तत एव खरतरविरुदं लब्ध Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com