SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ प्रश्नोत्तर छट्ठो उत्सर्गइं एक निगम प्रवेश क्षेत्रइ एकठा चउमासि न रहइ त उ एकठा निष्कारण विहार किम करिस्यइ ? विचारि जोज्यो, इहां श्रीबृहत्कल्पभाष्य (टीका) जोइवी । "पडिले हियं च खित्तं, संजइवग्गस्स आणणा होइ । निक्कारणमिम मग्गो , कारणे समगं तु पुरतो वा ॥ १ ॥ व्याख्या-एवं च वसतिविचारभूम्यादिविधिना प्रत्युपेक्षितं च संयतीप्रायोग्य क्षेत्र, ततः संयतीवर्गस्यानयनं तत्र क्षेत्रे भवति, कथमित्याह-निष्कारणे' निर्भये निराबाधे वा सति साधवः पुरतः स्थिताः संयत्यस्तु 'मार्गतः' पृष्ठतः स्थिता गच्छन्ति, कारणे तु 'समकं वा' साधूनां पाश्वतः 'पुरतो वा' साधूनामग्रतःस्थिताः संयत्यो गच्छन्ति।" एतलइ (अन्य ) क्षेत्रि पहुचाविवानउ एक कारण, तेहमांहि वली बीजउ कारण जाणिवउ "निप्पञ्चवायसंबंधि-भाविए गणहरो:प्पबियतियो । नेइ भए पुण सत्थेण, सद्धि कयकरणसहितो वा ॥ ११ ॥ व्याख्या-निष्प्रत्यपाये संयतीनां ये सम्बन्धिनः स्वज्ञातीया 'भाविताश्च' सम्यक्परिणतजिनवचना निर्विकाराः संयतास्तैः सहितो गणधर आत्मद्वितीय आत्मतृतीयो वा संयतीविवक्षितक्षेत्र नयति, अथ स्तेनादिभयं वर्तते ततः सार्थेन सार्द्ध नयति, यो वा संयतः ‘कृतकरणः' इषुशास्त्रे कृताभ्यासस्तेन सहितः संयतीस्तत्र नयति । स च गणधरः स्वयं पुरतः स्थितो गच्छति संयत्यस्तु मार्गत: स्थिताः, इत्यादि ज्ञेयं ।" इति श्रीबृहत्कल्पभाष्यवृत्तयो विशेषार्थिनाऽवलोकनीयाः। तथा 'पंचरहं एगयरे'त्ति, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035209
Book TitlePrashnottar Chatvarinshat Shatak
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherPaydhuni Mahavir Jain Mandir Trust Fund
Publication Year1956
Total Pages464
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy