________________
३५
प्रश्नोतर ट्ठों (ता भरतर मे 1, मोस : अने अथ २ मोर ७ मो)
६ प्रश्न-तथा खरतर यति निष्कारणे मार्गे साधु-साध्वी एकठा विहार न करइ, ते स्युं ? । ચાર્ય શ્રી જયચંદ્ર સૂરિએ પણ આજ ગાથા મૂકી છે, બીજું આ બાબતમાં વિશેષ પ્રકાશ પાડતો “સેનપ્રશ્ન” ને નીચેનો प्रश्नोत्तर पास वायवा छ. " आयरिय उवज्झाए" इत्यादि गाथात्रयं केचन न पठन्ति, वदन्ति च-योगशास्त्रवृत्ती 'काऊण बंदणं तो' इत्यत्र श्राद्धानामेव प्रोक्तमस्ति, न यतीनामिति प्रश्नोऽत्रोत्तरं-योगशास्त्रवृत्तिजीर्णपुस्तकपटकं विलोकित, तत्र सर्वत्रापि 'काऊण वंदणं तो' इति गाथायाः पाठः ‘सढो' इति पदेनैव संयुक्तो दृश्यते, तत्र ' अशठा' इति व्याख्यानेन साधुश्राद्धयोः समानमेवावश्यककर्त्तव्यं दृश्यते, तथापि भावदेवसूरिकृतसामाचार्या अवचूर्णावेतद्गाथात्रयं केषांचिन्मते साधवो न पठन्तीति प्रोक्तमस्तीति, तन्मतान्तरम ।।१४५।। (सेनप्रश्न पत्र १२)
मा ५२ना पाथी पूच्यामा साव्यु-१८सा" 'सायश्यिઉવજઝાએ ” ઈત્યાદિ ત્રણ ગાથાઓ નથી બોલતા, ને કહે છે કે – 'योगशास्त्र रानी "काऊण वंदणं तो” ! यामा साधुभाने નહીં, પણ શ્રાવકને જ બેસવા કહેલ છે. (તે કેમ ?) એના ઉત્તરમાં આચાર્ય વિજયસેનસૂરિ કહે છે કે-“યેગશાસ્ત્ર ટીકાની જીણું છે प्रतिमा ने. ते मचाये प्रतिमाभा 'काऊण वंदणं तो' मा गाथा 'सढो' शव्युतका नेवायचे. तेभा 'अशठा' मेवो व्याण्यान
કરવાથી સાધુ-શ્રાવક બનેને બોલવાનું આવશ્યક કર્તવ્ય સમાજ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com