________________
३४६
प्रश्नोत्तरचत्वारिंशत् शतक (त५ भरत२ मे २१ मोर ११८, अंय २ मा १२८ ।)
११६ प्रश्न-तथा खरतर श्रावक वघारी राब तथा वघारीया सालणा वासी लेवइ, तपा न लेवइ, ते स्युं ?
काद्याहारयन्तीति व्याख्यातमस्ति, तत्र 'पर्युषित' शब्देन किमुच्यत इति प्रश्नोऽत्रोत्तरं-प्रभातराद्धवल्लचणकादिद्विदलं मध्यान्हादिषु शीतलं नीरसं विनष्टं च भवति तत्पर्युषितशब्देनोच्यते, कोऽर्थः ? शीतलं विनष्टं वल्लचणकादि पयुषितमित्यर्थः । यदुक्तं बृहत्कल्पभाष्ये 'निप्फावचणगमाइ, अंतं पंतं च होइ वावन्न ।' एतवृत्तौ 'वावन्न' विनष्टमिति व्याख्यातमस्ति । तस्मादन्ताहारादौ सर्वत्र स्वाभिनिवेश मुक्त्वा सम्यग् विभाव्यार्थयोजना कार्येति ज्ञेयम् ५८
उ० ३ । पाना ५२ । શાસ્ત્રોમાં આવેલ પંતરે શબ્દનો પર્યાય ટીકાકારેએ જે पर्युषित भूस छ. तेना स्थाने मा प्रश्नोत्तरभा आयाय श्रीविoयसेनभूरि मृ८५माध्यनु 'निप्फावचणगमाइ, अंतं पंतं च होइ वावन्न ।' | याने पर्युषितनी अय विनट थये। माहार કહે છે. એટલેંજ નહીં બલ્ક વષિત શબ્દનો અર્થ રાત્રિવાસી કરનારાઓને અભિનિવેશ છોડવાનું ઉપદેશે છે. પરંતુ અભિનિવેશકોને છે ? તે તે ગાથાર્ધને ટીકાપાઠ લખ્યો છે તે જણાઈ આવતે. જુઓ આ રહ્યો તે પાઠ____ निष्पावा' वल्लाश्वणकाः-प्रतीताः, आदिशब्दात्कुल्माषादिकं, आन्तमित्युच्यते। प्रान्तं पुनस्तदेव 'व्यापन्न' विनष्टं कुथितमित्यर्थः ।
(બૃહકલ્પ૦ ભાગ ૨ પાના ૪૧૪) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com