________________
३१४
प्रश्नोत्तरचत्वारिंशत् शतक
(1५॥ ५२२ ले ५ १ मास १०१, ५ २ मोर ११५ भो)
१०४ प्रश्न-तथा खरतर श्रावक प्रभाति सामायिक पडि. कमण उ करी पछइ सामायिक पारतां सज्झाय विन संदिसायां पाण्मासिकं कर्तुं शक्नोऽसि ? प्राणी प्राह-न शक्नोमि, तहि. द्वित्रिचतुःपञ्चदिनोनं पाण्मासिकं तप; कर्तुं शक्नोषि ? पुनर्वदतिन शक्तोऽस्मि । तर्हि षट्माताष्ट-नवदश दनोनं घारमासिकं कर्तुं शक्तोऽमि ?, पुनर्वदति-न शक्तोऽस्मि, एवमेकादशादि । ततः पञ्चपञ्चदिनवृद्धया क्रमेण मासं यावच्चिन्तनीयं, अथ पुनः पंचमे मासे सैव युक्तिः, आद्यमासवच्चिन्तनीयं, एवं चतुर्थे मासे सैव युक्तिः, एवं तृतीये द्वितीयेऽपि, ततः प्रथमे मासे ततस्त्रयोदशदिनं यावत् , त्रयोददिनानं मा कत्तुं शक्तोऽसि न वा ? तत्रापि वदति-न शक्तोऽस्मि, ततस्त्रयोदशदिनोवं चतुस्त्रिशदादि ऊनं चिन्तयेत, कथं ? द्वयहान्या द्वयहान्या, यथा-चतुस्त्रिंशत् द्वात्रिंशन त्रिंशत् अष्टाविंशतिः षड्विंशतिः चतुर्विशति: द्वाविंशतिः, एवं चतुर्थ यावच्चिन्तयति, ततोऽप्याचाम्लादि नमस्कारसहितं यावत् यत्तपः तद्दिने कर्तुमुद्यतः तत्तपः चेतसि निधाय पश्चाद् गुरुसमक्षं श्रागारशुद्धया प्रत्याख्याति ।" (यतिनियर्या ५० १०)
જ્યારે ભાવદેવસૂરિકૃત યતિદિનચર્યામાં ઉપરોકત રીતિ બતાવી છે ત્યારે તપગચ્છાચાર્ય શ્રી જયચંદ્રસૂરિ સ્વકૃત “પ્રતિકમણુહેતુગર્ભ” પાના ૨૦ માં પ્રાચીન શાસ્ત્રાંતરની ચાર ગાથા ટાંકીને બરાબર ખરતરગચછનેજ અનુકરણ કરતા થકા પહેલાના પાંચ મહિનાઓમાં એકેક દિવસના ક્રમથી ૨૯-૨૯ દિવસ અને છેલ્લા એક માસમાં પણ ૧-૧ ના Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com