________________
प्रश्नोत्तर चत्वारिंशत् शतक
"
पडिपुराणं पोसह सम्मं श्रणुपालेमाणे विहरति ' तथा 'उववाइ' उपांगमांहि श्रावक वर्णनाधिकारि तथा श्रीठाणांगमांहि च्यार विसामानइ अधिकारी विधिवादइ तथा श्री आवश्यक बृहद्वृत्तिमांहि तथा श्रावकप्रज्ञप्तिवृत्तिमांहि "पौषधोपवासातिथिसंविभागौ तु प्रतिनियत दिवसानुष्ठेयौ न प्रतिदिवसाचरणीयौ " एहवे अक्षरे करी नियत नियत दिवसे पोसहव्रत लेवा श्रीहरिभद्रसूरिई प्ररूप्या, नई प्रतिदिनइ पोसहव्रत लेवा निषेध्या छइ, कल्याणक तिथिना पोमह श्रीदशाश्रुत ( स्कंध - पर्युषणाकल्प ) सिद्धांतमांहि "पाराभोयं पोसहोववासं पटुविसु" इति पाठेन, तथा "अट्ठा हियपज्जुसरणे” इति गाथाये पजुसरणना पोसह श्रीतत्त्वार्थवृत्तिइ तथा 'नवपद (प्रकरण ) वृत्ति मांहि कह्या, तथा 'सूयगडांगवृत्ति' मांहि श्रीशीलांकाचार्यई पूर्णमासिषु" इति वृत्तिइ १८ (मा) अध्ययने विधिवादहं कल्याणकना पोसह प्ररूप्या छइ ।
६
"6
उपधानना पोसह जे श्रावक श्राविका पासि निरंतर - पर्व पाखइं करावियइ छइ ते गीतार्थे आपांपणा सामाचारी ग्रंथांमांहि उपधान वहतां पोसह लिख्याछे, तेह भरणी श्राचरणाना पोसह कहीयइ छ, तद्यथा - " येन प्रागूनमस्कारादिसूत्राण्यधीतानि तेनापि यथायोगं निर्विलम्बमेवेापधानानि यथाशक्तितपसा पौषधग्रहणादिविधिनाऽवश्यं वहनीयानि" इति तपा ( श्रीरत्नशेखरसूरिकृत) श्री आचारप्रदीपग्रंथे ( १९ पत्रे ) । एतावता श्रागमे । क्त पोसह ( व्रत ) पर्वदिवसेजि करिवा, अपर्वदिवसे न करिवा । तथा ऋषिमतियां तपांग गुरु श्रीदेवेन्द्रसूरिइं " अथ पौषधलक्षणं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com