________________
॥ ॐ अहं नमः॥
नमोत्थुणं अविसंवाइणो समणस्स भगवो महावीरस्स । नमोनमः परमगुरु श्रीमदभयदेव-जिनदत्त-कुशल
मोहन-यशो-ऋद्धिः-केशर पादपमेभ्यः ।
श्रीमन्मोहन-यशः स्मारक ग्रन्थालायां वादिकन्दकुद्दाल-सकलसूरिशेखर-युगप्रधानाचार्यप्रवर-श्रीमजिनचन्द्रसूरि साम्राज्यवर्ती वाचनाचार्य श्रीमत्प्रमोदमणिक्यगणिपुंगवविनेयावतंस श्रीमदकब्बरसुलतानसंसल्ब्धजय महोपाध्याय
श्रीमजयसोम गणिवर विनिर्मित रामबंधु जंबूसंपादित __'तपाखरतरभेद' प्रत्युत्तररूप
प्रश्नोत्तर चत्वारिंशत् शतक
श्रीवामेयममेय-प्रमेयपरिकलनकलितमतिविभवं । करणत्रययुतवन्दन-करणेनानम्य रम्यतमं ॥१॥ श्रीमजिनदत्तगुरु-श्रीजिनकुशलसूरिगुरुराजौ । विघ्नव्यूहविघात, कुरुतां सत्प्रीतिमाधाय ॥२॥
ઉપા. શ્રીસુખસાગરજીની પ્રતિમાં ૨-૩ને ૪થે લૅક નથી. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com