________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-२. “सूत्रकृत् ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
पत्रकृतांगे
वृहत्क्रममा
यहां
॥६६॥
देखीए
दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम
(अमानोनशब्दार्थभिन्नता) राज
योरपि प्रसङ्गः ), श्रावकाणां । ३ च यथोभयसंमतं तथाऽत्र, गृहनगरे नालन्दावाहिरिका, गृहपतिचौरग्रहणविमोक्षणशा
न भूतशब्देनार्थः । ४१९ मनोरथे गौतमेनोदकाय भाषि- तेन त्रसवधविरतिः (पुत्रषट्क- । ८०-८१ स्थूलवतोचारे स्वार्थक्रियातमेतत् । ४०७ दृष्टान्तः) स्थावरगतानां न त्र
निषेधे कालकरणे सम्यकालः१ ६९-७९ राजगृहनालन्दयोर्वर्णनं, लेप- सता भिन्नभिन्नकर्मोदयत्वात् । ४१५ अनगारत्वस्य चातुर्दश्यादिपौ
गाथापतिभ्रमणोपासकवर्णनं, ह- ७८ श्रावकस्यैकस्मादपि प्राणातिपाता- पधस्य चाशक्तौ भक्तप्रत्यास्तियामवनखण्डवर्णनम्। ४०९ | दविरमणं, उसस्थावराणां पर
ख्याने त्रिविधत्रिविधेऽनाथ| २०५ नि० श्रावकधर्मविषये उदक
स्परगमागमात् , इत्युदकः त्रस
वकाले सम्यकालः, अविरताप्रभगौतमोत्तरौ।
" स्थावरानुच्छेदानास्माकमेतत् , नां दुर्गतिः, अनारम्भाणां सु७२ जिज्ञासाप्रदर्शनं, उत्तरानुम- भवन्मते परस्परं सर्वेषां गमा
गतिः, अल्पेच्छादिगुणवतां देतिश्च ।
४१० गमाद् दण्डनिक्षेपासम्भवः । ४१७ शविरतानां सुगतिः, आर1७३-७७ सस्थाबरयोर्गमागमात्कु- ७९ अगाविभूतस्यानगारस्य वधेनान- पियकादीनां स्वधातनिवारिणामारपुत्रकारितं दुष्प्रत्याख्यान, गारनिवृत्तिभङ्गः१ अगारिभूत
मासुरत्वं च्युतस्य चैलमूकत्वं, असभूतमस्याख्यान, प्रसानामेव स्यानगारख्य न सर्वदण्डत्यागः दीर्घसमाल्पायुष्कथमणोपास - असता, त्रसभूतत्वं तु स्थाव२ अन्यतीर्थीभूतस्यानगारस्य
कानां सुप्रत्याख्यानात्सदगतिः, राणामपि (उपमाताार्थ- पूर्वमन्यतीर्थिकस्यासमावरणं
केवलसामायिकवतां सद्गतिः,
सुत्ताणि
~84~