________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र-२. "सूत्रकृत
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
सूत्रकृतांगे
॥ ४७ ॥
इति द्वितीयः २०४-२१० संग्रामे भीरोर्वडयाथपेक्षाचत् व्याकरणादिषु प्राणबुद्धिरशूराणां मरणाध्यवसा
यवत् मुनीनां आत्मपरता । ९० २११-२१७ समाधिहीनाः ग्लानवेयावृत्ये सम्बद्धकल्पनां मूर्च्छा अपारगमनं कल्पयन्ति, स्वयं च गृद्यमत्रभोजनादिना द्विपक्षसेविनः समाभ्युज्झिताः अ
समीक्ष्यकारकाः । ९२ २१८-२२४ गृहिणः श्रेयोऽभ्याहतं ग्लानावैयावृत्यं न भगवद्वाचः वादनिराकृताः मिथ्यात्वे दृष्टा भ वन्ति समाहितात्मनोऽविरुद्धा सामाचारी, ग्लान्यां समाधिकरणं
इति तीर्थकुदुक्तो धर्मः, उपसर्गान् जित्वा मोक्षाय व्रजेत् । ९४ इति तृतीयः
२२५-२३२७ शीतोदकात् वल्कलाया
अभुक्तवालमारामगुप्तो भुक्त्वा शीतोदकात् बाहुकः परिणतोदकात् नारायणः आसीलदेविद्वैपायणपरासराः बीजोदकादिभोगात् सिद्धा इति मत्वा मन्दानां खेदः, एकेषां सातेन सातं नैव अयोहारिवत् अल्पेन बहु लुम्पेत् हिंसादौ वर्त्तनादिना । ९७ २३३ - २३७० गड्डादिवत् न स्त्रीषु दोष इत्यनार्याः कामगृद्धाः । ५१-५३ नि० शिरश्छेदविषगण्डूषरत्नचौरवत् सदोषता तत्र । ९९
~65~
२३८-२४६४ प्रत्युत्पन्नैषिणां वृद्धत्वे
खेदः, न पराक्रमयताम्, दुस्तरा नार्यः, स्त्रीसंयोगरहितः समाहितः उपसर्गसहः पारगः इति सुव्रतादिगुणः स्यात् अग्लान्या ग्लानस्य समाधिं कुर्यात् मोक्षाय व
ब्रजेत् इति चतुर्थः । १०१ ॥ इति तृतीयमुपसर्गाध्ययनम् ॥ ५४ नि० स्त्रीनिक्षेपाः (७) द्रव्ये व्य तिरिक्ते एकभविकादि भावे वेदोपयुक्तः । १०२ ५५ नि० पुरुषनिक्षेषा. (१०) 1 ५६ उद्देशार्थाधिकारः । ६१
33
5
39
स्त्रीभिः संगादिना स्खलना, द्वितीये स्खलितस्यावस्था कमबंध (अभयप्रद्योतकूलवालादिवत् ) स्त्रीभिर्गृह्यन्ते त
बृहत्क्रमः ।।
॥ ४७ ॥