________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-२. “सूत्रकृत् ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
खत्रकृतांगे|
हत्क्रमः
सूत्राक यहां
॥४६॥
देखीए
दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम
कस्य स्वकर्मकल्पिता जन्माया- |१६५-१६८७ कृष्णं दृष्ट्वा संग्रामे शि- . कुला जीवाः बोधि?र्लभः चै- शुपालवत् शैक्षो रूक्षे विषीदेत् । कालिकजिनानां मतो धर्मः हिं
हेमन्तशीते च (शिशुपालकसाविरतोऽनिदानः सिद्धः से
थागाथाः)। ८० त्स्यति च इति बैशालिकोक्तम् । १६९-२८२ तापेन मत्स्यवत् खेदः, ॥ इति तृतीयं ३ अध्ययनं ॥
पृथगुजनानां याचना दुःख, सं॥ इति द्वितीयं वैतालीयाऽध्ययनम् ॥ ग्राम इव शब्दे खेदः स्वदंशे ४५-४८ नि० उपसर्गनिक्षेपाः (६) मन्दानां खेदः, प्रतिकारगता एद्रव्ये चेतनाचेतने आगन्तुकक्री
ते नग्नाः पिण्डावलगका इति डाकरश्चोपसर्गः काले दुषमदु- निन्दका नरकगामिनः, दंशमप्षमादिः भावे ओघः औपक्रमि
शकादिस्पृष्टः परलोकाश्रद्धानं कश्च, उपक्रमे द्रव्ये देवमनुष्य
केशलोचब्रह्मचर्यपराजिताः खितिर्यगात्मसंवेदनाः (१६) ७७ द्यन्ते मिथ्याभावना हर्षद्वेषाप४७-५०नि० उद्देशार्थाधिकाराःप्र- पन्नाश हिंसंति चौर इतिकृत्वा तिलोमाः १ अनुलोमाः २ अध्या
बध्नन्ति ताडयन्ति स्पर्शानां त्मशुद्धिः परवादिवचनं ३।।
दुःसह्यता । ८३ स्खलितशीलप्रज्ञापना (४)। ७८ | ॥ इति प्रथमोद्देशः ॥
१८३-१९१७ स्वजनाः परिवृता रुद्
न्ति पिता स्थविरः स्वसा लघ्वी स्वका भ्रातरः पोषय मातापितरं मधुरोल्लापाः पुत्रा नवा भाया कर्मसहाया वयं अकामस्य वा श्रमणता समीकृतं ऋणं दास्यामो वयं इत्येवं स्वजनैः विबद्धोऽ
गारं गच्छति । ८५ १९२-१९५७जातिसङ्ग क्लीवानां मोहः, जीविताऽनवकांक्षी भिक्षुः आ
वर्ततरश्च । ८५ १९६-२०३७ हस्त्यश्वादिभिः वखर्ग
धालंकारस्यादिभिश्च राजादिकृता निमंत्रणा अगारेऽप्यक्षतानियमज्ञापनं चिरोपितस्य न दोषः तत्र मन्दानां खेदः भिक्षाचर्यायां रुक्षेणखीकामगृहया च।८८
॥४६॥
सुत्ताणि
~64~