________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
[भाग-4 ] अंगसूत्र-लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र-१. "आचार"]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः अंग-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
आचाराहे
॥ २९ ॥
१९७ सुप्रज्ञापितधर्मता । १९८ ऊर्द्धाधस्तिर्यगादिषु दण्डनि
२६८
२७८
पेधः । २६९
| २०९ शीतापगमे वस्त्रत्यागः । २१० एकैकयत्यागे तपस्त्वम् । २९९ भगवदुक्तज्ञानक्रियावत्त्वम् । २१२ शीतायस्य मरणेऽपि मोक्षः । २७९. ॥ अष्टमे चतुर्थः ८-४ ॥ २१३ द्विवस्त्रधारिसमाचारः अभ्या हृतान्नादिनिषेधश्च । २८० | २०२ अमनोज्ञायाशनादिदाननिषेधः । २७३ २१४ वैयावृत्त्यस्य करणेऽकारणे च २०३ समनोज्ञायाशनदानाद्युपदेशः ।
॥ अष्टमे प्रथमः ८-९ ॥ २१९ आधाकर्माशनायप्रतिज्ञानम् । २७० २०० आधाकर्माद्यशनाद्यग्रहणम् । २७१ २०१ घातादिसहनं धर्माख्यानं च। २७२
मोक्षः । २८१
॥ अष्टमे द्वितीयः ८-२ ॥ २०४ यूनां त्यागधर्मवत्त्वम् । २०५ केषाञ्चित्परषहभग्नत्वम् । २०६ साधोः परीषहे कर्त्तव्यम् । २०७ परकृतानेर सेवनम् ।
॥ अष्टमे तृतीयः ८-३ ॥ २०८ त्रिवस्त्रधारिसमाचारः ।
२७४
॥ अष्टमे पञ्चमः ८५ ॥ २१५ एकवस्त्रधारिसमाचारः । २७५ २१६ एकाकित्यभावना ।
२७६
२१७ आहारादेर्दृष्टान्तरेऽप्रचारः । २१८ संलेखनानशनबुद्धिः । २१९ अनशनविधिः ।
॥ अष्टमे षष्ठः ८-६ ॥
૨૭૭
~47~
२८२ २८३
२८४ २८५
२२० अचेलकस्य समाचारः । २८७ २२१ अचेलकस्य तृणशीततेजआदिस्पर्शसहनम् । २२२ आहारग्रहणादौ चतुर्भङ्गी । २२३ अचेलकस्योद्यतमरणम् । २८९ ॥ अष्टमे सप्तमः ८-७ ॥ २०० मरणे धीरस्य समाधिः । कर्माष्टकत्रोटनम् ।
कषायाहारयोरल्पत्वमन्ते ऽग्लानिश्च । जीवितमरणयोरसङ्गः । २४ समाधिना शुद्धात्मैषणम् । अर्द्धसंलिखितेऽन्यत्र चापि संलेखनाऽनशनं ।
ग्रामादी संस्तारकः । अनाहारेऽप्युपसर्गसहनम् । २९०
बृहत्क्रमः।।
॥ २९ ॥