________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-१. “आचार' ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
हवक्रमः॥
सूत्रांक
यहां
देखीए
दीप क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
आचारांगे | १८६ अपरसाधुनिन्दा द्वितीया
॥ षष्ठे पश्चमः ॥ ६-५॥ २६२, अनशनत्रैविध्य भावविमोक्षश्च ।
बालता । २५० ॥ इति धुताध्ययनम् ॥६॥ २६३ ,, सपराक्रमेतरे मरणे समा॥ २८॥ १८७ शिथिला अपि सत्यप्ररूपका, (सप्तमं व्युच्छिन्नम् ) ॥ ७॥
घिमरणकर्त्तव्यता च । २६२ अन्ये ज्ञानसम्यक्त्वभ्रष्टाः । २५१ | २५६ नि० उद्देशाष्टकार्थाधिकाराः ।
२६४ ,, आर्यवज्रपादपोपगमनम् । १८८ बाह्यक्रियोपपेतानामप्यात्मनाशः। १ पार्श्वस्थत्यागः।
२६५ , समुद्राचार्यस्थापराक्रमपादपो१८९ आरम्भी, अधर्मी, धर्मस्य घो
पगमनम् । २ अकल्पितत्यागः रुष्टे सद्भावकथनम् । रता च । २५२
२६६ ,, तोसलेाघातिमम् । ३ कामाद्याशङ्कायां कथनं, उपकरणशरी१९० समुत्थितानामपि पश्चाद्दीनता,
२६७ , अव्याघातिममरणम् । २६३
रमोक्षः ४-८ बशार्त्तता, समन्बागतादिष्वस
२६८, भावसंलेखनाया आवश्यकत्वम् । |४ वैहानसादि। मन्वागतत्वादि । २५३ | ५ ग्लानिर्भक्तपरिक्षा च ।
२७२ ,, संलेखनापादपोगमनविधिः २६४ ॥ षष्ठे चतुर्थः ॥ ६-४ ॥
२७४, आहारहासः। |६ एकत्वेङ्गिनीमरणे।
| १९४-१९५ पार्श्वस्थान्यतीथिकेभ्योजा १९१ बीरस्य परीपहसहनता, उत्थि- ७ प्रतिमापादपोपगमने च । .
ऽशनादिदाननिषेधः।पार्श्वतादिषु शान्त्याद्याख्यानम्। |८ आनुपूर्वीविहारभक्तपरिक्षेङ्गिनीपादपो
स्थादीनामशनाद्यनङ्गी(उपसर्गाः) २५४ पगमनानि । २६०
कारः । २६५ १९२ धर्मकथनप्रकारः। २५७ | २५९ नि० विमोक्षनिक्षेपः ।
१९६ परेषामस्तिनास्तिववाभुवादिवादिIG १९३ मरणं सङ्ग्रामशीर्षम् । २५८ | २६१, वन्धमोक्षस्वरूपम् । २६१ ।
त्वम्
॥ २८
~46~