________________
आगम संबंधी साहित्य
नन्दी-आदि-सप्त-सूत्राणां-लघुबृहविषयानुक्रमौ
[आगम-४०] मूलसूत्र-१ 'आवश्यक' पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
यहां
नन्यादि
अतिक्रमणाध्यानतकंच.
देखीए
दीप
॥१४
॥
क्रमांक के लिए देखीए 'सवृत्तिक आगम
ACADRESCAC
॥ अथ प्रतिक्रमणाध्ययनम् ॥ थिके, पाक्षिकचातुर्मासिकसांवत्स- ७ सू. इच्छामि पडिक्कमिउं, इरिया। | १२४३-४४ प्रतिक्रमणप्रतिक्रमकप्रतिक्रान्त- रिकोत्तमार्थानि, महात्रवानि भक्तप- ८ सू. इच्छामि पडिकमि पगाम०। ४७४ व्यानि, आये त्रिकालिकं, द्वितीये
रिशाच यावत्कथिके, उच्चारादावित्व- ९ सू. पडिकमामि गोयर० । ५७५ प्रशस्तयोगवान् ५५१
रम् ५६३
१०सू. पटिकमामि चाउ० (अतिक्रमादि) |१२४५-५४ कृतिक्रमणकार्थिकानि (८)प्रति-. क्रमण प्रतिचरणा-परिहरणा-वारणा
१२६४-८४ मिथ्यात्वासंयमकषाययोगेभ्यः | ५७६ निवृत्ति-निन्दा-गह:-शुद्धीनां निक्षेपाः,
संसाराहा भावप्रतिक्रमणं, गन्धर्वदत्त-११सू. परिकमामि एग०। (दण्डगुमिपूवा-1 अध्वादिनिक्षेपाः (6) अध्वादिष्टा
दृष्टान्ते क्रोधाद्या नागाः, विषोचा- हरणानि ) ५७७ न्वाः (0) ५५७
रणे अनत्याहारादिविद्याप्रयोगः५६४|१२सू. पडि० वीहिं सल्लेहिं । (गौरवे मना१२५५ अधिकमासे चूतोपालम्भः ३ सू. बचारि मंगल सूत्र
चार्यः, सानादिप्रत्यनीकता, सज्ञा१२५६ साभ्यं साधनीयं समरे वा मर्त्तव्यम् ४ सू. चत्तारि लोगुत्तमा सूत्र
हेतवः, विकथाः (१६) ५७९ १२५७-६० आलोचने आराधना, आद्या-५ सू. चचारिसरणं सूत्र
॥ अथ ध्यानशतकम् ॥ न्तयोः सदा चारित्रे च दे, मध्यमा-६ सू. इच्छामि पडिकमिङ, जो मे देव०।१ मङ्गलं प्रतिज्ञा च (योगीश्वरः)५८२ | नामापन्ने चारित्रं चैकम् ५६२ । ५६९
ध्यानचित्तयोर्लक्षणे, भावनानुप्रेक्षा१२६१-६३ देवसिकरात्रिके, इत्वरयावत्क- १२८५ प्रतिषिद्धकरणाविषु प्रतिक्रमणम् ५७३ चिन्ताचित्तानि ५८३
॥१४४॥
सुत्ताणि
~355