________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुल्तान
नन्दी आदि सप्त- सूत्राणां लघुबृहद्विषयानुक्रमाँ
[आगम-४०] मूलसूत्र- १ 'आवश्यक'
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी - आदि- सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य)
विधिः, प्रतिमामिषं रूप्यटकचतु भङ्गी ५२२
नानि तद्वादिनिराकरणम् ५३५ १२०० २ मन्दस्य सर्वोऽपि लोक आलम्बनम्, तीव्रस्य सचारित्राः ५३८
११५२-६४ ज्ञानतीर्थवादः, आल्यादिना सुविद्दितज्ञानं, प्रत्येकबुद्धालम्बनानां चारित्रनाशः, उन्मार्गदेशका अद्र- १२०३ ६ ये शासनयशोधाविनस्तद्वन्दने दोषाः, ये यशःकारिणस्तद्वन्दने ष्टव्याः ५२७ गुणाः ५३९
१९६५-८२ (१-३प्र.) दर्शनतीर्थवादः चारि
त्राच्छ्रेयो दर्शनं, अविरतश्रेणिकादयो १२०७ आचार्यादेः (स्वरूप) कृतिकर्म ५४० नरकगतिकाः, चारित्रपुष्टिः, उद्यमे १२०८-११ अमात्रादिसाधुर्वन्दक, अव्यागुणाः ५३० हिमादौ उपशान्तादीन् वन्देत १९८३-८६ सालंबन सेवा, भग्नानां तदेव १२१२-१३ प्रतिक्रमणादौ (८) ध्रुवाधुवाणि प्रधानम् ५३४ वन्दनानि १२१४-१८ पञ्चविंशतिरावश्यकानि तत्फउम् ५४२
५४१
१९८७-९९ नित्यवासे चैत्यभक्तावार्यालाभे विकृतिप्रतिबन्धे च सङ्गमाचार्याः
स्वामिन उदायoर्षयः आलम्य- १२१९-२६ बन्दनदोषाः (३२) ५४३ १२२७-२९ वन्दनाफलं ( विनयादितोऽक्रियान्तं ) विनयश्रेष्ठता च ५४५ २ सू. वन्दनकसूत्रम् । ५४६ १२३०-३३ इच्छादीनि (६), इच्छानुशा sवग्रहाणां निक्षेपाः (६-६-६) ५४८
2
~354~
१२३४-३५ अनुज्ञाप्य प्रवेशः, शिरःस्पर्शः, यात्रायापणे क्षामणा
.५४९
१२३६-३७ आचार्यवचनानि, बन्दनप्रतीच्छाविधिश्व
१२३८-४२ क्रियानैक्यपरिहारः द्वितीयवन्दनशङ्कापरिहारः, वन्दनफलं च५५० ॥ इति वन्दनाध्ययनम् ॥