________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताण
प्रकीर्णकसूत्र-बृहद्विषयानुक्रमः
[ प्रकीर्णकसूत्र- ९ “देवेन्द्रस्तव” ]
पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण पुनः संकलितः प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
॥ ९ अथ देवेन्द्रस्तवकीर्णकम् ॥
९२९ मङ्गलाभिधेयादि ।
"9
९३४० आवकता वीरस्तुतिः ।
९३८ देवेन्द्रतद्वाससंख्यास्थितिभवनबाहल्यादिरतिलयनो
सावध्यादिप्रश्नाः । ९४२० उत्तरस्योपक्रमः । ९७३* भवनपतीनामिन्द्राः, तद्भवनसड़ख्या, उत्तरदक्षिणभेदेन स्थितिः । तद्भवनस्थानं सद्भवनस्वरूपाऽऽयामादि, दक्षिणोत्तरभेदेनेन्द्राणां नामानि भवनसङ्ख्या, अग्रमहिषीसख्या । २७८* जम्बूद्वीपादिसमश्रध्या आवासादी
७९
37
"
सङ्ख्या, असुरादीनामावासस्थानम् ।
७९
महारूपद्धिकत्वं अभ्यन्तरबाह्यनक्षत्रत्वं च । ९९४ चमरादीनां (२०) वैक्रियशक्तिमानम् । १०२८* जघन्योत्कृष्टनिर्व्याघातेतरतारकान्तरम् । १०३६* अभिजिदादीनां चन्द्रसूर्यैयोगकालः । १०६३* जम्बूद्वीपादिषु चन्द्रसूर्यग्रहनक्षत्रतारकसङ्ख्या, पिटकानि, पङ्क्यः, मेर्वनुचराः । ८५ १८६७ ज्योतिष्क चारेण सुखदुःख विधिः ।
८३
८०
१००८ व्यन्तराणां भेदास्तन्नामानि च तद्वसतिः, भवनस्थान, भवन विस्तारः, दक्षिणोत्तरभेदेनेन्द्राः, तत्स्थितिश्च ।
८१
१०१२* ज्योतिष्कानां भेदाः, विमानाकारः, ज्योतिश्चक्रबाहल्यं, 'चन्द्रसूर्यनक्षत्रमताराणां विष्कम्भादि ।
१०२१ विमानवाहकामराः । १०२६* चन्द्रादीनां मन्दशीघ्रगतित्वं,
८१ १०६९० तापक्षेत्रस्य वृद्धिहानी, बहिरन्तः संस्थानम् ।
८२
२०७५* चन्द्रस्य वृद्धिहान्यादि, राहुगा
[आगम-३२] प्रकीर्णक- ९ "देवेन्द्रस्तव”
८५
ssवरणं च । ८२ १०८६० नृक्षेत्राद्बहिरवस्थिता ज्योतिष्काः, परस्परान्तरितत्वं अन्तरमानं, एकशशिपरिवारब्ध ।
१०९०* ज्योतिष्काणां परापरे स्थिती, १०९६० द्वादश कल्पाः, ग्रैवेयकेषु नान्यलिङ्गनोत्पादः, व्यापन्नदर्शनानां "मैवेयके पूत्पादः ।
~307~
"
"
८७
११११ सौधर्मादिषु विमानसङ्ख्या, स्थितिः, नवत्रैवेयकनामानि तद्विमानसङ्ख्या, स्थितिश्च । १११४* अनुत्तराणां नामानि दिव्यवस्था, स्थितिश्च ।
ક
१.११८० कल्पमैवेयकानुत्तरसंस्थानानि,