________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
प्रकीर्णकसूत्र-बृहद्विषयानुक्रमः
[ प्रकीर्णकसूत्र- ८ "गणिविज्जा" ]
पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण पुनः संकलितः प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्री उपांगादिविषयानुक्रमे
॥ १०२ ॥
॥ ८ अथ गणिविद्याप्रकीर्णकम् ॥ ८४७* अभिधेयप्रामाण्यम् । ८४८* दिवसतिथिनक्षत्राद्यभिधेय निर्देश:,, ८४९ दिवसरात्र्योर्बलाबलत्वम् । ८५६* प्रतिपदादितिथीनां फलं बलाबलं च ।
19
८८६* गमनादिषु नक्षत्राणि सन्ध्याग
21
चैत्यपूजादिषु वयवयनक्षत्राणि ।
७३
तादीनां स्वरूपं फलं च पादपोपगमनविद्याको चोपस्थापनादिकार्यारम्भविद्याधारण मृदुकर्मभिक्षागुरुप्रतिमातपः कर्मोपकरण
८९१* बवादीनि करणानि तदानयनो पाय, निष्क्रमणादिषु प्राह्माणि च।
८९३* निष्क्रमणादिषु गुर्वादयो वाराः ।,, ९०१ रुद्रादिमुहूर्तानां छायामानं, तत्कृत्यानि च ।
७१५१४* शकुनानां पुंस्यादित्वं तत्कृत्यानि चलस्थिरराशिहोरादिकृत्यानि । ७४ ९२२० निमित्तानां स्वरूपं, तत्कार्य, तत्माबल्यं च । ७५ ९२८* तिथ्यादिषु निमित्तान्तेषु बलाबलविचारः ।
[आगम-३१] प्रकीर्णक-८ "गणिविज्जा"
~ 306~
प्रकीर्णकानां
बृहद्विषया
नुक्रमः
| ॥१०२॥