________________
आगम संबंधी साहित्य
प्रकीर्णकसूत्र-बृहविषयानुक्रम:
[ प्रकीर्णकसूत्र- ४ "भक्तपरिज्ञा" ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत सूत्रांक
बन्धनं, संसारेऽप्यनाशकारणं, धर्मविरुद्ध, दारिद्रयादिहेतुः,
पाणनाशिकाः मुनिमनोविद्राविकाश्च यहां यवर्षे: चिलातिपुत्रस्य च श्रावकपुत्रो दृष्टान्तः ।
सिंहगुहावासिमुनिदृष्टान्तः,नदीवन्निदेखीए दृष्टान्तः।
४०५* कामा दोषहेतवः, दुःखाबहा मैथुन- मज्जिकाः, तारुण्यं महार्णववत् । २८ ३७१* जीवववत्यागः, आत्मौपम्येन दया, सज्ञा, कामो भुजङ्गोपमः, ललक- ४०९ सजवर्जन, सङ्गेन मारणादि. मणि- दीप अनन्यधर्मत्वं, वधे सम्बन्धिवधः, वेदना, वणिजः कुबेरदत्तस्य च
पतिदृष्टान्तः, निःसनस्य चक्रिणोदयायां स्वदया, हिंसाफलं दुःख, दृष्टान्तः, महिला दोषवध्यः, दुःख- ऽप्यधिकं सुखम् । २८ क्रमांक अहिंसाफलमारोग्यादि, चण्डाल- समुद्रपातहेतुः, नदीबद् गुरुगिरि
|४१६* निदानस्वरूपं, रागद्वेषमोहभेदाः, के लिए दृष्टान्तः । भेदिन्यः, महिलासु भुजङ्गीधिव
गङ्गदत्तविश्वभूतिचण्डपिङ्गलदृष्टादेखीए |३७६* यतेरपि भाषादोन लेपः, सत्य वाविश्वासः, निधनकारिकाः,
न्ताः, काचेन वैडूर्यहारण, दुःखप्रशस्तं, सत्यवचसो विश्वासादि, हृदयहारिकाः वध्यमालाबद्वि
क्षयादिप्रार्थन, निदानादिरहितः 'सवृत्तिक इतरस्य पाषण्डचाण्डालता, वसुः नाशिका: मालतीच मर्दनासहाश्च, शिवसाधकः।
२९ आगम दृष्टान्तः।
देवरतिनृपदृष्टान्तः, शोकदुरिता- |४२४* इन्द्रियासक्तः संसारभ्रमिः, स्वा३८१* अदत्तदन्तशोधनस्यापि त्यागः, | दिकारिण्यः अपलापनस्थानं धन- स्थिलेहनवद् विषयाः, सङ्गे परिश्रमः,
अर्थहारी जीवितहारी, अदत्तं लोक- || मालावन्मोहविषयवर्द्धिन्यः चारित्रः । कदलीवमिस्सारा विषयाः, पोषित
प्रियादिका(५)दृष्टान्ताः, विषया
पेक्षस्यं भवः। ४२९' इन्द्रियदमः, आराधना, क्रोधा
दिनिग्रहः, सुखदुःखे तद्भावाभावजे,
नन्दपरशुरामाद्या दृष्टान्ताः। ३. १४७* अनुशास्तिपार्थना, परीषहादि
संभवे प्रतिज्ञास्मारणं, अवन्तीसुकुमाल दृष्टान्तः, भवनैगुण्यं, धर्मयानदुर्लभता, चिन्तामण्यादिवदपूर्वता, नमस्कारस्मरणेन प्राणत्यागः, जघन्यतः सौधर्मे उत्कृष्टतोऽच्युते सर्वार्थसिद्धौ बा, उपसंहारः।
~300~