________________
आगम संबंधी साहित्य
प्रकीर्णकसूत्र-बृहविषयानुक्रम:
[ प्रकीर्णकसूत्र- ४ “भक्तपरिज्ञा" ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत सूत्रांक
यहां देखीए
दीप क्रमांक के लिए देखीए
॥ ४ अथ भक्तपरिज्ञा ॥ २८,* वीरनमस्कारः शासनस्तुतिः ज्ञान
व्यवसायोपदेशः, मोक्षसुखस्याबाध्यता, भवसुखस्य परिणाम दारुणता च।
२० २८३* आज्ञाऽऽराधनात् शाश्वतसुखं, ज्ञाना
द्याराधनं, अभ्युद्यतमरणेनाविकलाराधनम् ।
२० २९० भक्तपरिज्ञा(३)यभ्युतमरणं,
सविचाराविचारमाद्य, धृतिथलविकलानां प्रशमसुखपिपासितादीनां
भक्तपरिज्ञा। २९१" भवस्य दुरन्तता। ३०. नत्वा भक्तपरिजविज्ञप्तिः, आलो
चनादिप्रतिपत्तिः, वन्दनं, शुद्धि- हारत्यागः, चैत्यवन्दनं, सङ्घक्षामणा, सदर्शनस्यापर्यटनं, दर्शनरहितस्याहेतुराराधना, बाल्यादालोचनादानं, आचार्यादिक्षामणा, अपराधक्षामणा, सिद्धिः, सदर्शनस्य जिननामदर्शनप्रायश्चित्तप्रतिपत्तिः,महावताधारोपणं, मृगावतीवत्पापक्षयः । २३ स्यान_ता, अक्षयसुखहेतुता च । २४ यावज्जीवप्रतिज्ञाप्रत्यर्पण; उपस्थापना, २७ अनुशास्तिस्वरूपम् ।
३५०* अहंदादिभक्तिः, दुर्गतिनिवारण, देशविरतस्याणुवतारोपणा २१ ३३४* मिथ्यात्वच्छेदः, सम्यक्त्वभावना, परम्परसुखप्राप्तिश्च, नाभक्तिमतो ३१०*गुरुसवाजा, जिनेन्द्र भवनादिषु वीतरागभक्तिः, नमस्काररतिः, निवृतिः, अभक्तिमानूषरे शालीवापी
द्रव्यदानादि, संस्तारकात्रज्या, स्वाध्यायोद्यमः, तरक्षा, शल्य- अबीजसस्येप्सुः अनभ्रवर्षे सुश्च चरमप्रत्याख्याने, भक्तपरिज्ञाप्रति- त्यागः, इन्द्रियदमः, कषायधातः, मणिकारदृष्टान्तः। पत्तिः ।
मिथ्यात्ववर्जन, दृढसम्यकत्वता, ३५६* संसारक्षयकारणो नमस्कारः, ३१४ क्षेत्रप्रतिलेखना, त्रिविधाहार
नमस्कारकुशलता च ।
संसारोच्छेदः, मेण्ठदृष्टान्तः, ते प्रत्याख्यान, द्रव्यदर्शन, भुक्त्वा- ३४४मृगतृष्णावदधर्मात्सुखेच्छा,
विना द्रव्यलिङ्गत्वं, आराधनाहस्तः, ऽपि संवेगः, शुभध्यानम् ।
अध्यादेरपि तीन मिथ्यात्वं, दत्त सुगतौ रथा, सुदर्शनदृष्टान्तः। २५ ३१७% समाधिपान तल्लक्षणं फल च।
इव साधुष द्वयसन, सम्यक्त्वप्रति- | ३६३ ज्ञान, हृदयपिशाचवशीकरण, १२५ सङ्घनिवेदनमुत्सर्गश्च, चतुर्धाss- छानि ज्ञानादीनि, जिनशासनरक्तता, ! हृदयकृष्णसर्पोपशमनं, मनोमर्कट
'सवृत्तिक
आगम सुत्ताणि
[आगम-२७] प्रकीर्णक-४ "भक्तपरिज्ञा"
~299