________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
[भाग-4] उपांग-सूत्र- लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र ८ से १२ “निरयावलिका-पंचक" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्री उपांगादि
विषयानुक्रमे
॥ ९० ॥
॥ इति द्वितीयो वर्गः ॥
२३, २* चन्द्रस्योत्पत्तिः पार्श्वान्तिके दीक्षा च । २४ सूर्यस्योत्पत्तिः । २५ शुक्रस्योत्पत्तिः पार्श्वान्तिके सोमिलस्य यात्रादिप्रश्नाः, श्रवकधर्माङ्गी कारः, मिथ्यात्वं, आम्राद्यारोपणं, होतृकादिषु तापसत्वं दिशां प्रोक्षणं, देवागमः, दुष्प्रत्रजितत्वाख्यानं, काटमुद्राबन्धः पञ्चमदिवसे प्रश्नोत्तरे, अणुव्रतप्रतिपत्तिश्च । २६ सुभद्रायाः पुत्राभिलाषः सुत्रताssassगमनं श्रधर्माङ्गीकारः, दीक्षा, बालाभ्यञ्जनादि, पृथग्भावः,
२३
11
२९
बहुपुत्रिकतयोत्पत्तिः, बिभेले जन्म, द्वात्रिंशत्पुत्राः, राष्ट्रकूटाज्ञा श्रावकधर्माङ्गीकारः प्रव्रज्या च । २७ पूर्णभद्रदीक्षादि । ॥ इति पञ्चमो वर्गः ॥ २८ माणिभद्रदीक्षादि, दत्तायतिदेशश्च । ३६ ३१ निरयाबलिका श्रुतस्कन्धवर्गादि । ॥ इति श्रीनिग्यावलिकाया बृहद्विषयानुक्रमः ॥
३५ ३६
॥ इति तृतीयो वर्गः ॥
२९, ४||* भूता दारिका, पार्श्वसमवसर णादि, भूतादीक्षा, शरीरवकुशत्वं, श्रीदेव्याद्यतिदेशः ।
॥ इति चतुर्थो वर्गः ॥ ३०, ५॥ * निषचा ( १२ ) अध्ययनानि, रैवतकनन्दनद्वारवती कृष्णवर्णनं, मिगणभृद्वरदत्तता निषधपृच्छा, वीराङ्गदभवे दीक्षा, मनोरमे देवः,
३८
~294~
निषधस्य धर्मजागरिका, दीक्षा, सर्वार्थसिद्धे देवत्वं, विदेहेषु मुक्तिः ।
४२
मुनिश्री दीपरत्नसागरेण पुन: संपादित: उपांग-सूत्र लघुबृहत् विषयानुक्रमः परिसमाप्तः
"
निरयावल्याः प्रकीर्णकानां
च
बृहद्विषयानु
क्रमः
112,0 11