________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक आगम सुत्ताणि
[भाग-4] उपांग-सूत्र- लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र ८ से १२ “निरयावलिका-पंचक" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक- सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
॥ अथ श्रीनिरपावलिकाया बृहद्विषयानुक्रमः ॥
१ राजगृहनगर गुणशीलचैत्यादिवर्णनातिदेशः ।
१.
२ आर्यसुधर्मवर्णनाद्यतिदेशः केशियत् ।
२
२
३ जम्बूस्वामिवर्णनातिदेशः ।
४ निरयावलिकाकल्पावर्तसिका पुष्पिकापुष्पचूलिकावृष्णिदशावर्गाः,
निरयावलिकासु कालादी (१०)न्यध्ययनानि ।
५ चम्पापूर्णभद्रश्रेणिकपुत्रकोणिकपद्मावतीकाली कालकुमारवर्णनाति
देश: ।
५
६ कालस्य रथमुशकसङ्ग्रामे गमनम् । ६ ७ श्रीवीरसमवसरणादि, प्रभे रथमुशल
३
युद्धे कालस्य कालकरणकथनम् । ९ ८ कालस्य पद्मप्रभायां हेमा दशसागरस्थितिकतयोत्पत्तिः ।
23
९ युद्धनिमित्तकथनेऽभयस्य वर्णने चित्रस्यातिदेशः चेलणायाश्च प्रभावत्याः ।
१० गर्भागमनदोहदपूर्त्तिः ।
35
११
~293~
११ गर्भस्थानाशः ।
१२ कोणिकजन्मोत्कुरुटिकायां त्यागः, श्रेणिकग्रहणं च । १३ कोणिकाङ्गुलीवेधः मुखे धरणमष्टको
१२
दायश्च ।
१४ श्रेणिकबन्धनं, कोणिकस्य नृपत्वं च ।
१५ चेलणातुष्टिपृच्छा, स्वरूपकथनं परशुहस्तस्य गतिः, तालपुरभक्षणं, कणिकविलापः चम्पानिवेशश्च । १६ काकादीनां राज्यभागदानम् । १७ विहल्लस्य सेचनकक्रीडा, हारहस्तियुगलयाचनं, विशाला गमनं, त्रिर्दूतप्रेषणम् ।
..
१२
१३
१४
"
१८ अर्द्धराज्यदानेऽर्पणोक्तिः, काला दीनामैकमत्यं युद्धाय निर्गमः, गण(१८) राजसभा, युद्धाय निर्गमः । १८ १९ कालस्य दृढभतिज्ञयद्विदेहेषु मुक्तिः ।
१९
॥ इति प्रथमाध्ययनम् ॥ २० सुकालकुमारवर्णनं, शेषाणा (८)मतिदेशश्च ।
"
।। इति निश्यावलिकायाः प्रथमो वर्गः ॥ २९ पद्मादी (१०) न्यध्ययनानि, कालपद्मावत्योः पुत्रः पद्मः, स्थविरा - ते दीक्षा, सौधर्मे देवत्वम् । २२, १० कालपुत्र महापद्मस्येशाने गतिः, शेष व्यष्ट
२०
२१