________________
आगम संबंधी साहित्य
[भाग-4] उपांग-सूत्र-लघुबृहविषयानुक्रमौ
[उपांगसूत्र-७ "जंबूद्वीपप्रज्ञप्ति"] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
यहां
श्रीउपांगादि विषयानुक्रमे
१०८
देखीए
।। ७९॥
दीप क्रमांक के लिए देखीए
वर्णनातिदेशः ८॥ ६५१६ वैतादयस्यान्वर्थतद्देवनामशाश्वत- २१ मत्ताङ्गदादिकल्पवृक्षवर्णनातिदेशः। जम्बूद्वीप० ९,१. परस्परं द्वाराणामबाधा। त्वानि१५, उत्तरभरताद्धस्थानाकार
बृद्विषया१० भरतक्षेत्रस्थानस्वरूपाकारविभागाः । भागायामाकारमनुष्याकाराः१६, २२ भरते सुषमसुषमारकनरवर्णनम् । ११८
६७ (जीवानयनयनरीति वा च)। ८६२३ तन्मनुजानामाहारास्वादौ। ११९ ११ दक्षिणा भरतविभागायामादि भूमि |७ ऋषभकूटवर्णनम् । ८८२५ तदसति:२४.गृहप्रामासिहिरण्यभागतन्मनुजवर्णनं च। ७० ॥ इति प्रथमो वक्षस्कारः।।
राजदासाम्रात्ररिमित्राबाधेन्द्रमहनट१२ वैतादयस्य स्थानायामादिवनखण्ड
प्रेक्षाशकटगवाश्वसिंहशार्दुलाहिगुहाविद्याधरश्रेणिनगरतन्मनु जाभि१८, ४-६* सुषमसुषमाद्याः काल
स्थाणुदेशमशकडिम्बदुर्भूतादिभावाला योग्यश्रेणिदेवशिखरतलकूटसङ्ख्याः । | भेदाः, शीर्षप्रहेलिकान्तानां कालानां
भावविचार:
१२५ वर्णनं च।
२ ताग्मिनामायुस्चत्वसंहननसंस्थानहा सिद्धायतनकूटदेवच्छन्दकजिन |१९,७८-* निश्चयव्यवहारपरमाणोरारभ्य
गतियुगलप्रसवाः पद्मगन्धादि(६)प्रतिमावर्णनादि । योजनान्तानां पल्योपमसागरोपमा- भेदाश्च ।
१२८ ४२३ दक्षिणाईभरतकटादितहासि- | दीनां च निरूपणम् । ९३२७ द्वितीयारकतदयुम्युञ्चत्वादि. एका देवराजधान्यादिवर्णनादि। ८४/२० भरतसुषमसुषमारकस्य वर्णनम् । ५९ दि(४)भेदाश्च ।
१३१ ॥ ७९ ॥
'सवृत्तिक आगम
सुत्ताणि
~283