________________
आगम संबंधी साहित्य
[भाग-4] उपांग-सूत्र-लघुबृहविषयानुक्रमौ
[ उपांगसूत्र-७ "जंबूद्वीपप्रज्ञप्ति"] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
यहां
श्रीउपांगादि| विषयानुक्रमे
देखीए
।। ७८ ॥
दीप क्रमांक के लिए देखीए
ALTERNEAREKAREERY
॥ अथ श्रीजम्बूद्वीपप्रज्ञप्तेर्वृहद्
विषयानुक्रमः॥ श्रीवीरगन्धहस्तिमलयगिरिहीरविजयसकल चन्द्राणां स्तुतिनमस्कारादि, शेषाङ्गोपाझविवरणात्परिशेषताऽस्य, मलयगिरिकृतवृत्तिपुच्छेदः, गणितानुयोगोऽत्र, फलयोगमङ्गलादिविचारः, दशवर्षानन्तरमस्य दान, उपकमादिद्वारावतारः जम्बूद्वीप प्रज्ञप्तीना
निक्षेपाः ।
९ | जम्बूद्वीप १ मिथिलामाणिभद्रजितशत्रुधारिणी
विषयसूचि वर्णनातिदेशः, स्वाम्यागमनादि (नम
हद्विषया
नुक्रमश्च स्कागर्हतोनिक्षेपाः, नामस्थापनाद्रव्यभावनयमतानि, स्थापनानमस्कार्यता)।
१४ ३ श्रीगौतमवर्णनाद्यतिदेशः२, जम्बू द्वीपस्य महत्त्वस्थानाकारादिप्रश्नो
तराणि (परिध्यानयनम् ) ३। २० ४ जगतीपद्मवस्वेदिकावर्णनम् । २७ ५ बनखण्डवर्णनातिदेशः।। ६ वनखण्डभूमिभागवर्णनातिदेशः। ४७ ८ विजयादिद्वारराजधान्यतिदेशः . ७, विजयादिद्वारतत्स्थानोच्चत्वादि
PRA|| ७८ ॥
'सवृत्तिक आगम
सुत्ताणि
~282