________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
[भाग-4] उपांग-सूत्र-लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र-४ “प्रज्ञापना" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्री उपां विषयानुक्रमे
।। ६३ ।।
नारकादीनां समुद्घाससंख्या भ
५६२
३३४ नारकादीनामतीतानागतवेदना
समुदूधाताः । ५६५ ३३५ वेदनाऽऽहारक केवलिसमुद्याताः !
५६७
३३३ नारकादेर्नास्कादित्वेऽतीता.
नागतवेदन समुद्घातमानम् । ५६९ ३३७ तथैव कषायसमुद्घातमानम् । ५७२ ३३८ सर्वदण्डकानां सर्वदण्ड के पु समुद्ातमानम् ।
३३९ नारकादीनां नारकादित्वे वेद
नादिसमुद्घातमानम् ।
३४१ समुद्घातानां जीवानाम रूप
५७५
५७८
बहुत्वं ३४०, समुद्घातानां नानाम् । ३४१
५८१
५८८
३४२ नारकादीनामतीतानागतक्रोधादिसमुद्घातसङ्ख्या । ३४३ क्रोधादिसमुद्वाता पबहुत्वम् । ५९० ३४४ नाकादीनां छाद्मस्थिक संमुद्घातसंख्या ।
३४५ वेदनादिसमुद्वातज विश्वयासपुद्गलेभ्यस्त्रिक्रियत्वादि, मारणातिक समुद्घातव्याप्तिश्च । ५९६ ३४७ क्रियसमुद्घाते क्षेत्रकालमानं, तेजससमुद्घाते, आहारके च ३४६, क्षेत्र व्याप्तिकिये, लोकव्या
~265~
13
पचर पनिर्जरापुद्गल ज्ञानाज्ञानादि २४७॥ ३५०, २३०* केवलिनः समुद्वात
६.१
३५१
कारण ३४८, ०३००, आवजीकरण कालमानं ३४०, केवलिसमुद्घातस्तत्र योगब्ध ३५०/६०५ समुद्घातस्य मनोवचनकाययोगाः (न पण्मासी शेषे )। ६०७ ३५२, २३१" योगनिरोधादिरीतिः, सिद्धरूपं च ।
६११ । इति पदशितमं समुद्घातपदम् ॥ ॥ प्रशस्तिः ॥ ६११ ।। इति श्रीप्रज्ञापनाया बृहद्विषयानुक्रमः ॥
प्रज्ञा ०
वृहद्विषयानुक्रमः
॥ ६३ ॥