SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी साहित्य [भाग-4] उपांग-सूत्र-लघुबृहविषयानुक्रमौ [ उपांगसूत्र-४ “प्रज्ञापना" ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य) प्रत सूत्रांक श्रीउपा. विषयानुक्रमे यहां मज्ञा. देखीए दीप क्रमांक के लिए देखीए ३१६, २२१ जीबनारकादीनां सब्जि- | वधिविचारः ३२१ । ५४३/ दीनामल्पबहुत्वम् ३२९। ५५३ स्वादिविचारः। ५३४ ॥इति प्रयस्त्रिंशत्तममवधिपदम् ॥ ॥ इति चतखिशत्तम प्रवीचारपदम ॥ LI. वृहद् ॥ इत्येकत्रिंशसमें सब्जिपदम् ।। ।३२२, २२५* अनन्तरागताहारादि- विषयानुक्रमः | ३३०, २२७* शीतद्रव्यशारीरादि३१७, २२२* जीवनारकादीनां संयत- (७)द्वारगाथै२२५२, नारकादी द्वारगाथे२२७ , नारकादीनां स्वादिविचारः। नामनन्तराहारादिवैक्रियान्तस्य । शीतादिद्रव्यादिशारीरादिसातादि॥ इति द्वात्रिंशत्तम संयतपदम् ।। विचारः। ५४० दुःखादिवेदना। ५५६ ३१८, २२३* भेदविषयसंस्थानादि- ३२३ नारकादीनामाहारपुद्गलज्ञाना- ३३, नारकादीनामौपक्रमिक्यादि.. (१०) द्वारगाथा२२३, भवः | ज्ञानादि। वेदनाविचारः । प्रत्ययक्षायोपशमिकस्वामिनः । ५३९ ३२१ देवानां देवीतत्परिचारणादि ३३२ नारकादीनां निदाऽनिदा नारकादीनामनुत्तरान्तानामवधि३२४कायस्पर्शरूपशब्दमन: वेदनाविचारः क्षेत्रमानम् । ५४१ प्रवीचारविचार:३२५इच्छा- ॥ इति पञ्चत्रिंशत्तम वेदनापदम् ॥ ३२१ नारकादीनामवधेराकारः३२० मनस उपशान्तिः३२६देवशुक्र- २२८* वेदनादिसमुद्घातास्तत्स्वामिनश्च । नारकादीनामन्तरदेशानुगामि- " । पुद्गलपरिणामः३२७स्पर्शादिवर्द्धमानप्रतिपात्यवस्थितेतरा- प्रवीचाररीतिः३२८कायप्रवीचारा- | ३३३ वेदनादिसमुद्घातकालमानं, AAAAAAA 'सवृत्तिक आगम सुत्ताणि ॥६२ ॥ ~264~
SR No.035074
Book TitleAagam Sambandhi Saahitya 04 Aagam Sootr Laghu Bruhat Vishayanukram
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages439
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_index
File Size87 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy