________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
[भाग-4] उपांग-सूत्र-लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र-४ “प्रज्ञापना" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्रीउप० विषयानुक्रमे
।। ६० ।।
चन्द्रवाल चन्द्रकुरुपुत्रदृष्टान्तः ) २८३ । २८४ कायिक्यादीनां संवेधः । २८५ आरम्भिक्यादीनां स्वामिनः संवेध | २८८ हिंसाविरत्यादिषु स्वामिविषयाः २८६, सप्तविधयन्धादिविचारः २८७, आरम्भिक्यादिक्रियातद पबहुत्वविचारः २८८ | ॥ इति द्वाविंशतितमं क्रियापदम् ॥ २९०, २१७ प्रकृतिबन्धादिद्वार (६)
४४४
४४६ २९२ ज्ञानावरणीय दिवेदकाः । २९३ ज्ञानावरणीयादीनां दशनवाष्टपञ्चचतुश्चतुर्दशाष्टपचविधा अनुभावाः । २९४ कर्मणां मतिज्ञानावरणादि(१५८) मेदाः | २९५ सप्रभेदानां ज्ञानावरणीयादीनां परापरे स्थिती अवाधा निषेकश्च ।
૪૮૪
४४८
४५२
२९१ रागद्वेषाभ्यां तद्बन्धः ( नये रागद्वेषौ ।
४५७
गाथा २१७, नारकादीनां कर्मप्रकृतयः २८९, ज्ञानावरणोदयादिनाऽष्टकर्मप्रकृतयः २९० । ४५५
~ 262 ~
17
२९६ एकेन्द्रियस्य ज्ञानावरणीयादिस्थितिबन्धः । २९७ द्वीन्द्रियादीनां ज्ञानावरणीयादि
४७२
स्थितिबन्धमानम् ।
२९८ ज्ञानावरणीयादिजघन्यस्थितिबन्धस्वामिनः ।
४९१
२९९ ज्ञानावरणीयाद्युत्कृष्ट स्थितिबन्धस्वामिनः । ४६५ ॥ इति त्रयोविंशतितमं कर्म प्रकृतिपदम् । ३०० ज्ञानावरणीयादिवन्धे तदन्यससाष्टादिबन्धबन्धादिभङ्गाः । ४१४
।। इति चतुर्विंशतितमं कर्म प्रकृतिबन्धपदम् ।। ३०१ ज्ञानावरणीयादिवन्धेऽष्टसच विवादि वेदनभङ्गाः । ॥ इति पञ्चविंशतितमं कर्मवेदपदम् ॥ ३०२ ज्ञानावरणीयादिवेदने सप्ताष्टविधादि
४९४
बन्धभङ्गाः ।
४९७
४८६
४८८
४१०
प्रज्ञा०
बृहद्
ॐ विषयानुक्रमः
।। ६० ।।