________________
आगम संबंधी साहित्य
[भाग-4] उपांग-सूत्र-लघुबृहविषयानुक्रमौ
[ उपांगसूत्र-४ “प्रज्ञापना" ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
यहां
औउपां. विषयानुक्रमे
प्रज्ञा बृहद्
देखीए
3Eye
विषयानुक्रमः
॥ ५९॥
विचारः।
दीप क्रमांक के लिए देखीए
२६६ असंयतभव्यद्रव्यदेवादि(१४) २७१ वैक्रिपशरीरस्य स्वामिनः। ४१६/ परस्परं संवेधश्च। ४३३
जघन्योत्कृष्टोपपातविचारः। १०६ / २७२ तस्य संस्थानम् । ४१७ २७९ तेषां द्रव्यपदेशोभयरस्पबहुत्वं २६७ असश्यायुभेदाल्पबहुत्व- २७३ वायुकायरत्नप्रभादिनारकासुर
२७८,जघन्योत्कृष्टावगाहना कुमारादीनां वैक्रियमान(प्रस्तट
स्थबहुत्वम् २७१। ४३५/ ॥ इति विंशतितममन्तक्रियापदम् ॥ । भेदेन ।
४२३ ॥ इत्येकविंशतितमं शरीरपदम् ॥ २६८, २१४० विधिसंस्थानपमाणादि. २७४ आहारकस्य स्वामिसंस्थाना- २८० कायिक्यादिक्रियाणामनुपरतादि(१०)द्वारसंग्रहगाथा२१४
वगाहनाः, (मनः पर्यवादिलब्धि- भेदाः। शरीरभेदाः, औदारिकस्वामि
विचारः)।
४२६ २८१ हिंसामृषावादादिभिः षड़जीवविचारश्च । ४१०२७६ तेजसस्य स्वामिसंस्थाने२७५
निकायादिषु क्रिया। १३९/ २६९ एकेन्द्रियाद्यौदारिकशरीरस्य । जीबैकेन्द्रियपृथिव्यादिनामनुः | २८३ प्राणातिपातादीनां सप्तविधबन्धासंस्थानम् ।
तरान्तानां मरणसमुद्घाते तैज- दिविचार:२८२,ज्ञानावरणीया२७०, २१६* एकेन्द्रियपृथिव्याद्य
साऽवगाहना, कार्मणस्य स्वाम्यादि दिबन्धे क्रियात्रयादिविचारः, पर्याप्तपर्याप्तभेदेनौदारिकावच २७६ ।
जीवनारकादीनां जीवनारकादिगाहनामानम् २१६, २७०।४१४ | २७७ औदारिकादीनां चयोपचयदिशः, भ्यस्त्रिक्रियत्वादिविचारः(गुण
GEN
'सवृत्तिक आगम
सुत्ताणि
~261