________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
[भाग-4] उपांग-सूत्र-लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र- ३ “जीवाजीवाभिगम" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्रीउपां० विषयानुक्रमे
॥ ३० ॥
१७५, ३५० घातकीखण्ड संस्थानचक्रवालविष्कम्भद्वारचतुष्कराजधानीद्वाराबाधाप्रदेश स्पर्शधिन्वर्थनिमित्तधातकी महाधातकीतद्देवचन्द्रादिप्रभासादि । ३२९ १७६, ३१* कालोदसंस्थानादि । ३३१ १७७, ४८ पुष्करवरद्वीपसंस्थानादि मानुषोत्तराभ्यन्तरपुष्करार्द्धसंस्थानादि च ।
१७८, ८३* समयक्षेत्र विष्कम्भचन्द्रसूर्यप्रभासादि चन्द्रादित्यादिपिटकपङ्किमेरुप्रदक्षिणा मण्डलसंक्रमसुखदुःखकारणचार विशेषतापक्षेत्र वृद्धिहानिसंस्थानचन्द्रवृद्धिहानिराहुस्थान- १८२ क्षीरवरक्षीरोदवर्णनम् ।
३३४
शुक्लकृष्ण भाग परक्षेत्र चन्द्रादिसंख्याकरणान्तराभिजित्पुष्ययोगाः, (प्रव्रज्यादौ शुभयोगेषणा) ।
३४१
३४५
१७९ मानुषोत्तरस्योच्चत्वोद्वेधमूलादिविष्कम्भपरिरयान्वर्थाः वर्षवर्षधरादयोsafa | १८० अन्तर्मनुष्य क्षेत्रस्य चन्दादीनां चारोपपन्नकादित्वं, इन्द्रच्युतौ सामा निकोपसंपत् षण्मासीविरहः, बहिश्चारस्थितिकवादि । ३४७ १८१ पुष्करोदवरुणवरवरुणोदवर्णनम् ।
~ 230~
१८३ धृवतरघृतोदक्षोदवरक्षोदोद
स्वरूपम् ।
१८४ नन्दीश्वरद्वीप, अनकपर्वतसिद्धायतनमुखमण्डप प्रेक्षागृह मण्डपस्तूपजिनप्रतिमाचैत्यवृक्षा नन्दोत्तराद्याः पुष्करिण्यध, भवनपत्यादीनां चतुर्मास्यादिषु कल्याणकादिषु च महिमकरणम् ।
३६५
१८५ नन्दीश्वरोदवर्णन संक्षेपः । ३६६ १८६ अरुणारु गोदा रुगवरारुणवरोदा
३५५
रुणवरावभासकुण्डलादिरुचकादिहारादिप्रभृति सूर्यवरावभासदेवदेवोदस्वयम्भूरमणोदान्ताः । ३७० ३५३ | १८८ द्वीपसमुद्रनाम संख्ये १८७,
३५२
श्रीजीवा०
बृहद्विषयानुक्रमः
॥ ३० ॥