________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
[भाग-4] उपांग-सूत्र-लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र- ३ “जीवाजीवाभिगम" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्रीउपां ० विषयानुक्रमे
॥ २९ ॥
न्यर्थाः। १५६ लवणे चन्द्रादिसंख्या, (लवणे दिवसरात्र्यादिविचारः, दकस्फाटिकविमानानि ऊर्ध्वश्याकता च) ।
३०४
३०३
१२७ लवणस्य चतुर्दश्यष्टम्युद्दिष्टपूर्णिमासु वर्धनं, वलयामुखाद्याः पातालकलशा, कालाया अधिछायकाः, त्रयस्त्रिभागाः वाय्यादिमन्तः, क्षुल्लक पातालाः, (७८८४) वायून्न | मेनोदको नामः ।
१५ अहोरात्रे द्विषृद्धिहानी ।
१५२ लवणशिखाविष्कम्भान्तरवाद्य
लोकधारा (४२७२६०
३०७
३०८
सहस्राः)
१६०, ३१० गोस्तूपाचा बेलन्धरनागराजाः, गोस्तूपोदकभास शङ्खदकसी मवासपर्वत स्थानायामादिप्रासादावतंसकतद्राजधानीवर्णनम् ।
३१३
१६१ कर्कोटकादिवेलन्धर तदावासादि। ३१४ १६२ सुस्थितसत्कगौतमद्वीपभौमेयविहारादिवर्णनम् ।
३४५ १६७, ३३॥ जबूद्वीप- १६३ अभ्यन्तरबालवण- १६४घातकीखण्ड-१६५ कालोदकपुष्करवरादिचन्द्रसूर्यद्वीपराजधान्यः १६६, जम्बूद्वीपलवणादिद्वीप
३०९
~ 229~
समुद्रनामानि १६७, ३३ ॥ ३१९ १७० देवद्वीपसमुद्रस्वयम्भूरमणद्वीपचन्द्रसूर्यद्वीपराजधान्यः १६८, लवणे एव वेलन्धरायाः १६२, उच्छ्रितक्षुभितजलता लवणे वर्षा च, बाह्याः पूर्णाः १७० । ३२२ १७१ लवणे उद्वेधपरिवृद्धिः (२५) । ३२३ १७२ लवणे गोतीर्थतद्विरहित क्षेत्रो
३२४
दकमालप्रमाणम् ।
१७४] लवणसंस्थानविष्कम्भोधोत्सेधसर्वाणि १७३, जम्बूद्वीपानुपदादिदेवलोकानुभावादि
कारणम् । (लवणघनप्रतर गणितानि ) १७४ ।
३२६
AIN UUE
श्रीजीवा०
बृहदविषयानुक्रमः
॥ २९ ॥