________________
आगम संबंधी साहित्य
[भाग-4] उपांग-सूत्र-लघुबृहविषयानुक्रमौ
[उपांगसूत्र-३ “जीवाजीवाभिगम" ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
श्रीउपा.
विषयानुन
यहां
श्रीजीवा०
बृहद्विषयानुक्रमः
देखीए
॥ २६॥
दीप क्रमांक के लिए देखीए
युद्धातिवर्षायआकरादिभावाभाव- । १२० बलिनः पर्षत्तद्देवस्थित्यादयः। १६७/ १३० विजयादीनि द्वाराणि १२९, विचारः, आयुर्गतिप्रसवाः, आभा- | १२१ नागकुमारादिभवनादिः, धरणादि- विजयद्वारकपाटादिनषेधिक्यादिपिकादीनामपि । पर्षदादिः।
वर्णनम् १३०। २०८ ११५, २६* हयकर्णाद्यन्तरद्वीपाना स्व- | १२२ व्यन्तरतदिन्द्रस्थानपर्षदादिः। १७४ १३१ प्रकण्ठकमासादावतंसकमणिपीठिका
रूपम् ११३, २५-२६ हैम- | १२३ ज्योतिष्कानां स्थानादिः। १७६ | सिंहासनादिवर्णनम् । २११ वतभरतार्यादिभेदाः ११४ । १५८/१२४ द्वीपसमुद्रस्थानसंख्यामहत्त्वसंस्थाना- | १३२ षेधिक्या तोरणनागदन्तयसंघाटभवनवास्थादयो देवाः ११५,
ऽऽकारादिः। १७७ कभृङ्गारादर्शस्थालपात्रीसुप्रतिष्ठअसुरकुमारादिभेदातिदेशः ११६, | १२५ जम्बूद्वीपाऽऽयामादिजगतिजाल
कमनोगुलिकाफलकशिक्कावातभवनावासादिस्थानातिदेशः ११७ | कटकवर्णनम् । १७८ करकरत्नकरण्डकयकण्ठपुष्पचङ्गेअसुरकुमारादिभवनस्थानातिदेशः | १२६ पद्मवरवेदिकावर्णनम् । १८३ र्यादिपुष्पपटलसिंहासनच्छत्रचा११८।
१६४ १२७ वनखण्डवर्णनम् । १९९ मरतिलसमुद्गादिवर्णनम्। २१५ ११९ चमरस्य समिताचण्डा जाताः पर्षदः, १२८ बापीत्रिसोपानतोरणाष्टमङ्गलोत्पा- १३३ अष्टशतचक्रध्वजादि-भौमनवकतद्देवसाहरूयः, तद्देवदेवीस्थितिश्च। तादिपर्वतहंसासनाद्यादिगृहादि जाति- | सिंहासनविजयदेव-तत्सामानि
मण्डपादिहंसासनादिवर्णनम् । २०१ काग्रमहिषीपर्षदारक्षकदेवदेवी
'सवृत्तिक आगम
सुत्ताणि
~226~