________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
[भाग-4] उपांग-सूत्र-लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र- ३ “जीवाजीवाभिगम" ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
श्री उपां० विषयानुक्रमे
।। २५ ।।
शतानि, हरितकायाः, चतुरशीतिलक्षाः । १३७
१०० स्वस्तिकादि ( ११ ) विमानानां महत्त्वं देवातिक्रमकालय तथैवाचिरादिकामादिविजयादीनामपि, ( चण्डादिगतिमानम् ) । १३२ ॥ प्रथमस्तिर्यगुद्देशः ॥ १०१ पृथ्वी कायायाः सर्वार्थसिद्धान्ताः ।
१३९
१०३ लक्ष्णायाः पृथ्वीभेदाः (६) एकद्वादश चतुर्दशषोडशाष्टादशद्वात्रिंशतिसहस्रस्थितिकाः, नारकादीनां स्थितिः सर्वदा जीवपृथिव्यादित्वम् १०२, पृथ्व्या
दिनिर्लेपनविचारः १०३ । १४१ १०४ अविशुद्धासमवहतानगारा विशुद्धलेश्वदेवेतरादिज्ञानादिविचारः । १४२ १०५ सम्यक्त्वमिथ्यात्वक्रिययोर्न योगपद्यम् | ॥ द्वितीय स्तिर्यगुद्देशः ॥ १०७ संमूच्छिमगर्भजमनुष्याः १०६, संमूच्छिममनुष्योत्पत्त्यतिदेशः
१.४३
१८७।
१०९ कर्मभूमिजादिगर्भजाः १०८, एकोरुकाथा आन्तरद्वीपकाः १०९ ।
१४४
११० एकोरुकस्य स्थानायामादिवेदिकान्तम् ।
225~
१४४
१४५
१११ वनखण्डतॄणवर्णादिवापीप्रभृतिः । १४५ ११.२ एकोरुके भूमिभागः, उद्दालक हेरुबालतिलकाद्यावृक्षाः पद्माद्या लताः, सेरिकाद्या गुरुमाः, वनराज्यः, मत्ता
कल्पवृक्षाः (१०), तत्र नराणामाकारलक्षणस्वरसंहननाद्युच्छ्रयपृष्ट करण्डकाहारार्थाः, नारीणामपि, पृथ्वीपुष्पफलाहारास्ते, पृथ्व्यादीनामास्वादः, वसतिवृक्षाणां संस्थानं, गृहादिप्रामाद्यस्याद्यभावः, हिरण्याद्यनुपभोगः, राजदासाद्यभावः, मात्रादिप्रेमरूपं, अरिमित्राऽऽवाहेन्द्रमहनटप्रेक्षा शकटाश्वसिंह शालीगर्चास्थाणुदेशा हिमहदण्डडिम्बमहा
श्रीजीवा०
बृहद्विषयानुक्रमः
।। २५ ।।