________________
आगम संबंधी साहित्य
[भाग-4] उपांग-सूत्र-लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र-१ "औपपातिक*] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
यहां
देखीए
दीप क्रमांक के लिए देखीए
श्रीउपां.
वर्णनं, संसारस्य समुद्रेग रूपकं, संय- | २९ आभिषक्पहस्ति रत्नानयनादेशः। ६१ पञ्च महाबतद्वान ब्रतस्वरूपम् । ८२ISI श्रीआपपा० विषयानुक्रमे मस्य च पोतेन। ४८ . हस्तिनो वर्णनं, तदानयनं, यानवर्णनं, | ३५-३७ श्रोतृणां दीक्षाद्वा शतप्रतिपत्ति
विषयानुक्रमः ॥८॥RI २२ असुरकुमारागमनवर्णनम् । ५० यानशालिकेन यानानयनम् । ६४ सम्यक्बानि ३५ कोणिककृता
२३ शेषभवनवास्यागमनवर्णनम् । ५५ ३१ कोणिकस्याट्टनशालापवेशमर्दनमज्ज- | प्रशंसा, ३६ सुभद्रादिराज्ञीकृता२४ व्यन्तरागमनवर्णनम् ।
नविलेपनालङ्कारनिर्गमाष्टमङ्गलपूर्ग- प्रशंसा ३७। २५ ज्य तिष्कागमनवर्णनम् । ५२ कलशादिच्छत्रयष्टिमहादिहयगजर- ३८६-७* गौतमस्य वर्णने, जातश्रद्ध २६ वैमानिकागमनवर्णनम् (देव्यागमन- | थवर्णनं, महा निर्गमश्च । ७३ त्वादि, प्रश्नश्च (१२) वर्णनम् ।
५६ ३२ अर्थाांद्यभिनन्दनादि, पञ्चाभि- (१) असंयतस्य पापाश्रवः, (२) २७ चम्पायां जनसमवायः, वीरागमनसमा- | गमाः, पर्युपासना च। ७६] मोहाश्रवः (३) मोहनीयवेदने
चारः, उग्रपुत्रादीनां वन्दनपूजनाद्यर्थः | ३३ कुछ जादिदासी परिवृतसुभदार श्याग-। मोहबन्धभजना (४) उस्सन्नत्रसमागमेच्छा, स्नानादि, हयरोहादि, | मनादिवर्ण तम्।
घातिनां नरके उपपातः, (५) अकाप्रदक्षिणादि।
६१ ३४,१५* श्रीवीरस्य पर्षस्वरयोर्णनं, मतृक्षुधादिमतां दशसहस्र स्थितिषु २८ प्रवृत्तिव्यापूतकृता वीपनिका, प्रीति- | लेकालो कास्ति वादिपाणातिपातवि- देवेषूपपातः (६) अन्दुबद्धादीनां दानादि च।
६। रमणादिदेशना, नरकादिगतिहेत्वादि, | द्वादशवर्षसहसस्थितिकेषु (७) प्र
IV VANNAKIVISVAN
EVEMENU
'सवृत्तिक आगम
सुत्ताणि
~207~