________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि
[भाग-4] उपांग-सूत्र-लघुबृहद्विषयानुक्रमौ
[ उपांगसूत्र- १ “औपपातिक" ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः उपांग + प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य)
श्रीउपां० विषयानुक्रमे
119 11
॥ श्रीउपांगादीनां ब्रहृद्विषयानुक्रमः
[आगम-१२] उपांग-१ औपपातिक
श्री औपपातिकोपांगस्य बृहदूविषयानुक्रमः
७ धारिणीराज्ञीवर्णनम् ।
१.३ 98
८ प्रवृत्तिव्यावृतिवर्णनम् ।
९ कोणिकराजोपस्थानशालो पवेशनम् । १४
१० श्रीमहावीरवर्णनं, उपग्रामे श्रीबीरागमनं च ।
२२
११. प्रवृतिव्यापृतकृता वर्द्धापनिका । २४ १२. कोणिक कृतमभ्युत्थाननमस्कारप्रीतिदानादि ।
२६
११ १३ श्रीवीरस्य पूर्णभद्रे समवसरणम् । २६ । १२ १६ उप्रप्रत्रजितादिसाधुवर्णनं मतिज्ञान्या- २१
सूत्राणि ४३; सूत्रगाथाः ३००. मङ्गलोपोषातादि । १ चम्पावर्णनम् ।
२ पूर्णभद्र चैत्यवर्णनम् ।
३ वनखण्डवर्णनम् ।
४ अशोकवृक्षवर्णनम् ।
५ पृथ्वीशिलापट्टकवर्णनम् । ६कोणिकराजवर्णनम् ।
१
8
६
८
दि. कनकावल्यादितपो, मासिक्यादिप्रतिमाकारक साधुवर्णनं, जात्यादिसाधु गुणवर्णनम् । १७ ईर्यासमित्यादिगुणानामप्रतिबद्धतायाश्च वर्णनम् । १८ बाह्याभ्यन्तरे तपसी ।
~206~
३४
३७
३७
१९ अनशनादीनां बाह्यभेदानां वर्णनम् । ४१ २० प्रायश्चित्तादीनामभ्यन्तरभेदानां
वर्णनम् ।
मुनीनां वाचनापृच्छ धर्म कथादि
४५
श्री औपपा०
बृहद्विषयानुक्रमः
॥७॥