________________
आगम संबंधी साहित्य
[भाग-4] उपांग-सूत्र-लघुबृहविषयानुक्रमौ
[ उपांगसूत्र-३ "जीवाजीवाभिगम"] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
यहां
श्रीप. विषयानुक्रमे
देखीए
श्रीराय श्रीजीवा० भीमज्ञा० रघुविषयानुक्रमः
॥२
॥
दीप
क्रमांक
के लिए देखीए
९६, २४* तृतीयो नारकोद्देशः (१३१) | २४३ अष्टनी प्रतिपत्तिः [आगम-१४] उपांगसूत्र-३
२४४ नवमी प्रतिपत्तिः ४३५/ इति नारकाः ॥
इति संसारसमापन्नाः "जीवाजीवाभिगम"
१०० प्रथमस्तियगुद्देशः (१३१) २७३, ९३ सिद्धादीनां स्थित्यन्तरारूप१०५ द्वितीयस्तिर्यगुद्देशः (१४३)
बहुत्वानि ४६७ १५४,२९" जम्बूद्वीपाधिकारः (३००), जीवाजीगभिगमसूत्रस्य लघु
इति जीवाजीवामिगमसूत्रस्य १९१, ८३* द्वीपसमुद्राः (३७३) विषयानुक्रमः॥
लघुविषयानुक्रमः॥ २०७, ८५* ज्योतिष्कोद्देशः (३८५) सूत्राणि २७३ सूत्रगाथा: ९३ | २.९, प्रथमो वैमानिकोद्देशः (३९०) १४ प्रथमा प्रतिपत्तिः ५१ २२४, ८८* द्वितीयो वैमानिकोद्देशः ४०७ ६५, ५* द्वितीया प्रतिपत्तिः ८८/२२६ चतुर्थी प्रतिपत्तिः ४११] २२४, ८८* तृतीया प्रतिपत्तिः ४०७, २४०, ९२ पञ्चमी प्रतिपत्तिः ४२७
८१, ७* प्रथमो नारकोद्देशः (१०२) २४१ षष्ठी प्रतिपत्तिः ५२८ | ९५, १३* द्वितीयो नारकोद्देशः (१२९)/ २४२ सप्तमी प्रतिपत्तिः ४३१
'सवृत्तिक आगम
सुत्ताणि
~199