________________
आगम संबंधी साहित्य
[भाग-4] उपांग-सूत्र-लघुबृहविषयानुक्रमौ
[उपांगसूत्र-२ "राजप्रश्नीय" ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: उपांग+प्रकीर्णक-सूत्रस्य विषयानुक्रमः (आगम-संबंधी-साहित्य)
प्रत सूत्रांक यहां देखीए
[आगम-१३] उपांगसूत्र-२ “राजप्रश्नीय”
दीप क्रमांक के लिए देखीए
श्रीराजप्रश्नीयोपांगे लघुविषयानु
क्रमः सूत्राणि ८५ ५ आमलकल्पादिश्वेतनृपधारिणीसूर्याभ- ४५ सौधर्मविमानपीठिकोपपातादिसभा- । तद्धिवर्णनम्
१७/ पूजनफलस्नानपूजादयः ११३ ११ बन्दनविचारमण्डलाद्यादेशमण्डलक- ८५ प्रदेशिचरिततदास्तिकतादेवत्वपाप्ति
रणयानविमानादिवर्णनम् १५ विदेहमोक्षवर्णनम् १५० २६ धर्मकथानाट्यकूटागारदृष्टान्ताः ५९ इति राजप्रश्नीयोपाङ्गम्.
'सवृत्तिक आगम
सुत्ताणि
~198~