________________
आगम संबंधी साहित्य
[भाग-4 ] अंगसूत्र-लघुबृहविषयानुक्रमौ
[ अंगसूत्र-९. "अनुत्तरौपपातिकदशा ] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: अंग-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य)
प्रत
सूत्रांक
सूत्राणि १-६ अनुत्तरोपपातिकदशाङ्गे विषयानुक्रमः
वृहत्क्रमः॥
1le
यहां
अनुत्तरोपपातिकसत्रे ॥१५॥
देखीए
१-६ वर्गत्रये प्रथमवर्ग जाल्यायध्य
यनो (१०) द्देशः, एकादशाङ्ग्यध्ययनं, गुणरत्नं, विपुलेऽनशनं, विजये देवत्वं, एवं नव, देवत्वं विजयादिषु १, दीर्घसेनाद्यध्ययनो (१०) देशः, विजयादी देवत्वंर, धन्याद्यध्ययनो (१०)देशः, काकन्दीवर्णनं, सदाया
द्वात्रिंशद् भार्याः, मात्राथुक्तिप्रत्युक्तिः, षष्टषष्ठाद्यभिग्रहः, भक्तपानाद्यलाभः,पादाङ्गुलीजानूरुकट्युदरपांशुलीपृष्ठकरण्डकोर:कटकवादहस्तहस्ताङ्गुलीग्री - बाहन्बोष्ठजिदानासाक्षिकरण - शीर्षवर्णनं, जीवंजीवेन वदनादि ३, वीरागमनं, दुष्करकारक
प्रश्नः, धन्यप्रशंसा, श्रेणिकेन धन्यस्य वन्दनं ४, विपुलेऽनशनं सर्वार्थसिद्धे देवत्वम् ५, ॥३-१॥ सुनक्षत्रदारकः, एकादशाङ्गाध्ययन,सर्वार्थसिद्धे देव., शेषाण्यष्ट ६.। ।। अनुत्तरोपपातिकदशाङ्गे
विषयानुक्रमः
S
दीप क्रमांक के लिए देखीए 'सवृत्तिक
आगम सुत्ताणि
~1764